SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। तजहा रवणाण वेवराण वेरुलियाण लोहियक्खाण मसार गल्लाण' हसगन्माण पुलयाग सोगधिवाण' जोइरसाण अज णाण अजत पुलगाण रययराण जायसवाण अकाण फलिहाण रिहाण अहावायोपोग्गलेपरिसाडेति आहावा २ ता अहासुहमे पोग्गले परियावलिय २ ता उत्तरवेउनियरूवविउव्वत्तित्ता ताए उक्किट्ठाए तुरिवाए चडाए चवलाए जयणाए सिद्धाए उद्दयाए दिव्वाए देवगईए तिरियममखेज्माण दीवसमुदागा ममममेण वाहल्योजीवप्रदेशसमूहस्त शरीराद् यहि सप्येयानि योजनानि यावत् निमृजन्ति निकासयन्ति निसृज्म तथा विधानात् पुन्नन्नानाददत एतदेव दर्शयति, तद्यथा रत्नाना कर्केतनादीना१, वजाणार, वैडूर्याचार, लोहिताक्षाया४, मसारगल्लाना५,इसगानाद, पुलकानाप, द्योतीरत्नानोट, अञ्जनपुलकानार१,रजताना१२, जातरूपागा१३, अकाना१४, स्फटिकाना१५,रिष्टाना१६,योग्यान् यथा “वा दरान् परिणातयन्ति यथा मूक्ष्मान् सारान् पुद्गलान् पर्याददत, पयादाय च चिकीखितरूप निर्माणार्थ द्वितीयमपि वार वैक्रिय समुद्घाइत न समवहन्यन्त, समवहत्य व यथोक्ताना रत्नादीना योग्याना यथा वादान् पुगलान् परियातयति यथामूक्ष्मानाददते श्रादाय च इप्सितानि उत्तरवेक्रियाणि विकुवन्ति न तु रलादीना प्रायोग्या पुला ऊदारिका ऊत्तरवैक्रियरूपयोग्याश्च पुद्गला गावावैक्रिया स्तत' कथमेव मुन्नमिति उच्यते, दूद रत्नादिगृहण सारतामावप्रतिपादनार्थ एसजदेवी अम्हार वचनअन्ह करिसउ मूर्याभनीना विनयकरी वचनप्रतिसाभलीन उत्तरनइपूर्ववचद इसानकूणि भागि अपक्रमाजईन वैक्रिय समुद्घातकरी वैक्रियासमुद्धात कर योजनलगआत्ममदेसनुपुद्गलपणइसरीरममाथविस्तार दडविस्तार एतलदस्यउभाव नेदेपाइ आत्मानासरीरप्रदेसथकीरलकतदिक १ बाहिरिकाढीनवज २ सख्यातीयोजनलगद वैडूर्य ३ हैठिनउ चउदंडनलोहिनीच ४ शाकारासारगल्लरलविसैप ५ हसगर्भ । पुलका ७ सोगधित जोतीरम ८ अजननाम १ . अजनपुलक ११ रजतनाम १२ जातरूप १३ अक १४ स्फटिक १५ रिष्ट १६ एइसीलजातिनारत्ननायथायोग्यपणम्वल पुद्गलनापद बादरपोद्गल मापीनदू यथायोग्यसूक्ष्म पुडगलले लेईन भवधारिणीयरूपथकी निमविक्रयरूप विकुर्वकरी दूविथ वीन तभणीदेवसबन्धागतिउतकृप्पी मननउत्सकपणऊतावल क्रोधसहितचपलतेणदू कायानी ऊतावलि यणीतणिगतिचपल बीजोगतिनदजीपइतेजयणातणघणउतावलेतेसीधीम्यजिम अमवेदनहीतच डागति वाइउडाडाजेहवीरजनीगति हुइतहवीगतितेउद्धसागति देवतानयोग्यते
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy