SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ रायपमेणी। तुमक्कध वमधमधेत गधु डुयाभिगम सुगधवरगधिय गववटिभूव दिव्व सुरवर्गाहगमण जोगकरेइय कारवेहय करताय कारीवत्ताय खिप्पामेव एवमाणत्तिय पच्चप्पिण ह तारण ते आभिउगिवादेवा सूरियामेण देवेणएव वुत्ता समाणा हहतुट्ठा जावडियया करवल परिग्गहिय सिरसावत्त अजलिमत्य एकट्टदेवोतहत्ति आगाएवित्त एण ववण पडिमुणति एवदेवोतहति आणाए विणएण वयण पडिसुण त्ता उत्तरपुरत्यिम दिप्तीभाग अवक्कमत्तित्ता वेउलिय. समुघाएण सामोहण त्ति २त्ता सखिज्माई जोवणाइ दडणिसर ति क्कतुरक्झधूवमयमन्तगन्धुद्द वाभिगम) कालागुरुप्रसिद्ध प्रवर प्रधानकु दुवकाचीडातुरुप्क सिल्हक कालागुरुश्च प्रवरकुन्दुरुक्कतुरुक्को व कालागुरुमवरकु दुरुक्कतुमक्का तपाधूपस्ययी मघ मघायमानी गन्धउद्दत इतस्तती विप्रमृतस्तेनाभिराम रमणीव कालागुरुप्रवरकुन्दुरुक्कतुरुक्कधूप मघमघायमानगन्धीहताभिराम, तथा शोभनी गधी येषा ते मुगधास्तच ते वरगधाश्च वासा' सुगन्धवरगन्धा, स्तपा' गन्ध' सोऽस्याम्तीति सुगन्धवरग धधक, अतोऽनेकस्वरादितिक प्रत्ययः । अतएव गन्धवत्तिभूत सौरभ्यातिशयात गन्धद्रव्यगुडिकाकाल्पमिति भाव', न केवल स्वय कुरुत कित्वन्यैरपि कारयत कृत्वा च कारयित्वा च एनानप्तिका सिममेव शीधुमेव प्रत्यपंयत, यथोक्त कार्यसम्पादनेन सफला कृत्वा निवेदयत, (तएण) मित्यादि, ततीयमिति पूर्ववत्, ताभियोगिका देवा मूयाभेन देवेन एवमुक्ता सन्तो (हतुहलावहिवया) इति अव यावच्छब्दकरणात। “हतुद्वचित्तमान्दियापी इमणोपरमसीमणमिया हरिसवसविसप्यमाणहियया" इति द्रष्टव्यम्। (करयलपरिगृहिय) मित्यादि इयोहस्तयोरन्योन्यान्तरितागुलिकयी सविनयेन वचन मूयाभदेवम्य पतिशृण्वन्ति अभ्युपगच्छन्ति अपक्रम्य च वैक्रियसमुद्धातेन वैक्रियकरणाय प्रयत्नविशेषेण (समीरण) समवहन्यते समवहता भवन्तीत्यर्थ । समबहताश्चात्मप्रदेशान् टूरती विक्षिपन्ति तथा चाह (सम्माणि जायगाणि दण्ड निसिरन्ति)। दण्डव दण्डऊद्वाध आयत' शरीर प्रधान कु मुदविशेप सिल्हारम तेहनउ धूप मधमाधयमान उद्भत गतिणकरीमनीहर सुगध प्रधानगवन्नेहनउ गधनीवातारूप प्रधान देवतानाइ आवबना योग्यमडल करउपोत धनरादेवतापद्मरावउ ऊतावलूज एहाजासारी मुझन अपराटीस पतिवारपछी तेह सेवकउ गिया देवता सुयाभनद देवि एहनकह्या थकी हर्पसतोषपाम्या यावत्सब्दचित्तमाणदि थाइत्यादिपाठ सर्वहिवउबिहुहायकरीनीपजावउ मस्तकनविषयावत अबलीकरी उपप्रकार हेदेवाणुयीकाकरिछउतेतिन आजादकरी विनयकरी सूर्याभनाबचनप्रति साभल
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy