SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ रायपसेगी । पविरल एपुसिय रयरेण विणसण दिव्व मुरहिगधोदयवासवा सहवासित्ता विहयरयणट्ठस्य भट्ठरय उवसतरय करेहकरित्ता जलज लज भासुरम्पभूयस्स विइतिस्स दस वगणस्स कुसुमस्स जण प्रमाणमेत उहिवास वासह वासित्ता कालागुरुपवरकुदरुक्क २० एव सुरभिगन्धोदकवर्ष वर्षत कथ भूतमित्याह दिव्य प्रधान सुरभिगन्धोपेतत्वात् पुन कथ भूतमित्याह ( पविरery सिय) मिति प्रकषेण यावत रेणव स्थगिता भवन्ति तावन्मात्रेण त्कर्षणेति भाव । स्पर्शनानि ममृष्टानि धनभावे कर्द्दमसम्भवात् ममृष्टानि प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् । यस्मिन् वर्षे तत् प्रविरलप्रमृष्ट अतएव ( रयरेणु विद्यास) श्लक्ष्यतरा रेणुपुङ्गला रन' । तएव स्थूलारेणव' रजासिचरेणवश्च रजारेणवस्तेषा विनाशन रजीरेणुविनाधनम् । एवं भूतञ्च सुरभिगन्धीदकवर्ष वर्षित्वा तत् योजनपरिमण्डल चेर्वानहितरन कुरुतेति योग, निहत रजो भूय उत्थानासम्भवान् यत्र तनिहत रन । तब निहतत्व रजस aणमानमुत्थानाभावेनापि सम्भवति । तत यह नष्टरज नष्ट सर्वथा पहशीभूत रजी यव तत् नष्टरज' । तथा भ्रष्ट वातीस तया योजनमावात् दूरत' पलायित रजोयस्मात् तद्भटरन एतदेव एकार्थिकदयेन प्रकटयति उपशान्तरन' प्रमान्तरन' । कुरुतकृत्वा च कुसुमस्य बातावेकवचन कुसुमजातस्य जावत्सेधप्रमाणमात्रामोघेन सामान्येन सर्वत्र योजनपरिमण्डले देवे ar वर्ष कि विशिष्टस्य कुसुमस्येत्याह । ( जलज थलज भासुरप्यभूयस्स ) जलनञ्च स्थलजञ्च चलनस्थलज जलन पद्मादि स्थलज विचकिलादि भास्वरं दीप्यमान प्रभूतमति प्रचुर, तत कर्म्मधारय, भास्वरञ्च तत् प्रभूतञ्च भाखरप्रभूत, जलजस्थलज च तत् भास्वरप्रभूतञ्च जलजस्थलजभ(म्वरप्रभूत तस्य पुन कथ भूतस्येत्याह । (बेगटठाइरस) वृ तेनाधोवर्त्तिना तिष्ठतीत्येव शील वृन्तस्थायि तस्य वृन्तस्थायिन वृन्तमधोभागे उपरिपवाणीत्येव स्थानशीलस्येत्यर्थ । “दमइवन्नस्स” दशानामईपञ्चवर्यस्येति भाव' । इत्थ भूतस्य च कुसुमजातस्य वर्ष वर्षिया तत योजनपरिमण्डल क्षेत्र दिव्य प्रधान सुखराभिगमनयोग्यकुरुतेत्यत आह, (कालागुरुयवरकु दुखसव' वाद एक करी एकठठत करीनद्र एकातम्यानकडू नाषउनापीन धणुपाणीनही धणी माटीost facesaisउ जिमरजबपूसइतिमभूमिसाय पाणीफरसदृउ दूरद्वकारणहरजगण नवविण्यामणहारनतेमूक्ष्ममेणूते मोटा प्रधान सुगध गधोदकपाणीतिहनीवृष्टि वरसउ वरिसान हागीरळ जे हमडलन विषय नाठीग्रेजीहाथकी रजरुरिगद्र उपसान्त हुडकइरजजिहा विशेष पादरजसमा एहवउ कह करीनर जलजपयादिक स्थलजाडजुड तेजवत घर्ला हेठाकडूविट जैइना पाचवर्ण फुलना टाचपना उ चममाणमावद योयनलग वृष्टिमति वरिसउ कृष्णागुरु
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy