SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ रायपसैयी। मोहगाधरगा सालघरगा जालघरगा कुसुमघरगा चित्तघरगा गधव घरगा पादसघरगा सव्वरयणामया अत्या जावपडिरुवा तेसुण आरिघर एमु जाव अयघरएसु बहूद् हसासणाड जाव दिसासोत्थिवासणाइ सव्वरवणामयाइ जाव पडिरुवाइ तेसुण वणसडेमु तत्य तत्य तहि तहि देसे २ वहवेनाइमडवगा जूहियामडवगा मल्लियामडवगाणव मालियामडवगा वासतीमडवगा दहिवासुय मडवगा मूरल्लिया मडवगा तबोलीमडवगा णागलयामडवगा मुद्दियामडवगा अडमुत्त ययाद मडवगा अफोवमडवगा मालुयामडवगा मामलयामडवगा (मोहयघरगा) इति मोइन मैथुनसेवा, “रमियमीहरयाई" इति नाम माला वचनात् तत्प्रधानानि गृहकागि मोहनका गृहकाणि वासभवनानीति भाव', शालागृहकाणि पशालाप्रधानानि, जालगृहकानि गदाचयुक्ताणि गृहकाणि, कुसुमगृहकाणि कुसुमप्रकरीपचितानि गृहकाणि चित्रप्रधानानि गृहकाणि गन्धर्व गृहकाणि गीतनृत्तयोग्यानि गृहकाणि आदर्शगृहकाणि। आदर्शमया नीवगृहकाणि एतानि च कथ भूतानीत्यत आह । (सब्बरयणामया) इत्यादि विशेषणकदम्बक प्राग्वत् (तसुग्ण)मित्यादि तेषुआलिगृहकेषु यावदारगृहेषु अव यावछन्दमालिगृहकादि परिगुह । बनि हसासनानि इत्यादि प्राग्वत्, (तसुण)मित्यादि तेषु वयखण्डेपु तब तब देशे तस्यैव देशग्य तब तन एकदेशे वहवी जातिमण्डपका। यूधिकामगडपका, मल्लिकामण्डपका, नवमालिका मण्डपका, वासन्तीमण्डपका दधिवासुकानाम नववनस्पतिविशेष स्तन्मया मण्डपका दधि बासुकामण्डपका', सूरल्लिरपि वनस्पतिविशेष स्तन्मयामण्डपका मुरल्लिमण्डपका' ताम्बूली नागवल्नी तन्मयामण्डपका' ताम्बूलीमण्डपका, नागोद्मविशेष', सएब लता नागलता इह यस्य तियक् तथाविधा भावाप्रशाखावा न प्रसूता सालतत्यभिधीयते नागलतामयामण्डपका, नागलनामाइपका पतिमुकमण्डपका, शफीया इति बनस्पतिविशेष स्तन्मयामण्डपका, मालुका एकास्थिकफला वृचविशेषा स्तयुक्तामण्डपका मालुकामण्डपका, एते च कथम्भूता घर गीतनृत्यअभ्यासयोग्यघरतेगाधर्वघर पारीसाजडितधर सवरत्नमयछद निर्मल तजपु जाड भतारूपजेहना तेह आलिघरनविपद जिहालगढ़ भारीसाधरतहनहविपद् घणा इसासणछदू निहालगिइ नदावत्तसाथीयामणघणाकद सर्वरत्नमयछद्र घठारामठारा तेहमाहिअनेरारुप प्रतिविवछत तेवनपडनविपद तिहा तिहा तीण तीय देसप्रदेस घया जाइनामाढवा नधिकानामांडवा मालतीनामाडवा वनमालीनामाडया वासतीनामांडाडवा मूरमल्लिकानामाडवा दधिका मूकावनस्पतीनामाडवा नागरवलिनामाडवा द्रापना माडघा नागनाचविशेपतेहनीलता
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy