SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३८ रायपसेयो। णिच्च कुसुमिया णिच्वविया सव्वरयणामया अत्या जावपडिरुवा तेसुण जादमडवएस नाव मालूयामडवएसु वहवे पुढविसिलापट्टगा इसासणसठिया जाव दिसासोत्थियासणसठिया अगणेय वहवे मासल्ल सुघट्ट विसिट्ठसंठाण सठिया पुढविसिला पट्टगा पपणत्ता समणाउसा पादूगागरूयगवणीय तूलफासमउया सव्वरयणामया अत्या जाव पडिरुवा तत्यगा वहवे वेमाणिवादेवाय देवीउय प्रास यति सवति चिट्ठति णिसीयति यति इसति रमति ललति कीलति इत्याह । (सब्बरयणामया) इत्यादि प्राग्वत् (तसुग्ण)मित्यादि तेषु जानीमण्डपकैप यावन्दात यथिकामगडपकादिपरिंग ह। बहव' शिलापट्टका' प्रजप्ता स्तद्यथा अप्येकका हमासनवत मस्थिता इसासनसस्थिता यावदप्येककादिक्सीवस्तिकासनसस्थिता यावत्करणात् "अप्पेगया पक्वासण सण्ठिया अप्पैगया गरुडासण सण्ठिया, अपेगड्या उरणय आसणसपिठया पणयामणसण्ठिया अप्पेगदया दीहासणसण्ठिया अपंगड्या भदासणसपिठया अप्पेगइया पक्वामण सरिठया अप्पैगया उसभासणसपिठया अप्पेगया सिंहासणसपिठया अप्पेगया पउमासणसप्रिया" इति परिगुहा, अन्ये च बहव गिलापट्टकायानि विशिष्टचिन्हानि विशिष्टनामानि चवरागि प्रधानानि शयनानि आसनानि च । तहत्त, मस्थिता वरशयनासनविशिष्टसम्थान मस्थिता क्वचित (मासफ्लसुघडविसिवसठाणसण्ठिया) इति पाठ'! तवान्ये च बहव शिलापट्टका मासला अक ठिना इत्यर्थः । सुमृष्टा अतिशयेन ममृणा इति भावः, विशिष्टसस्थानसस्थिताश्चेति (प्राण गमयणवणीवतूलफासमउया सब्बरयणामया अत्या जावपडिरूवा) इति प्राग्वत् । तव तेषु उत्पादपर्वतादिगतहसनादिषु यावन्नानारूप सस्थानसस्थितपृथिवीशिलापट्टकेषु यमिति पूर्ववत् वहव' मूयाभविमानवासिनी देवा देव्यश्च सुखमासते शेरते दीर्घकायप्रसारणेन वर्तते नतु निद्रा कुर्चलि तया देवयानिकत्वेन निद्राया अभावात तिष्ठन्ति जईस्यानेन वर्तन्ते निपीदन्ति उपविशन्ति तु यदृन्ति त्वग्वतन कुर्वन्ति वामपार्वत परावृत्य दक्षिणपार्श्वनावतिष्ठन्ति दक्षिणपार्वती वा परावृत्य वामपाश्वेनैति भाव', रमन्ते रतिमावघ्नति ललन्ति मनईप्सित यथा भवति तथा वर्तन्त इति भाव', क्रीडन्ति यथा सुरमितम्तती गमनविनीदेन गीतनृत्यादि माडवा प्रतिमुक्तकतानामाडवा अप्फोवनस्पतिविपतहनामाडवा मालकावनस्पतीनामाडवा मामलतानामाडवातेकहवाकडनित्यफूलसहितकर नित्यद्गु छमहितछदः सर्वरत्नमयकद निर्मन छद तजपूजछद भलु रुपछ तेह जाइनामाइवानदविषद जिहालगढ़ मालुकामडपावतेहनै विषद् धगा पृथवीगिलापट्टक तह कहवाछद पूर्वइजेसासणकह्याछ तेणदू आकारद यावत् शन्दपूर्वजितलापासणक यातण आकारप्रयवीशलापट्टकहो निहालगि दिसासाथा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy