SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३६ रायपसणी तेसिण उम्पाय पव्वएमु जावपस्वदोलएमु वहुई इसाणाई गाला - सणाइ उणयापणाई' पणयासणाइ दीहासणाइ यस्खासणाइ मग रासणाइ भद्दासणाइ सीहासणाइ पउमासणाइ दिसासोवत्यिया सणाइ सब्बरवणामयाइ अत्याइ जावपडिरुवाइ तेसुण वणसडेसु तत्थर तहिर देसे वहवे आलिघरगामालिघरगाकयलिघरगालयावरगा अत्यणघरगा पेत्यणघरगा मज्मणघरगा पसाइणघरगा गम्भघरगा (तसिण)मित्यादि तेषु उत्पातपर्वतेषु यावत्पन दोलकेपु यावत्करणान्निवति पर्वतकादि परिगृह , बनि सिहासनादीनि आसनानि तब येपामामनामधी भागे व्यवस्थिता यथा हमासनानि एव क्रौञ्चासनानि गरुडासनानि च भावनीयानि उन्नतासनानि नामयानि उच्चासनानि प्राणतासनानि निम्नासनानि दीघासनानि शय्यारूपाणि भद्रासनानि येषामधीभागे पीठिकानन्ध', पक्षासनानि येषामाभागे नानास्वरूपापक्षिण एव मकरासनानि सिहासनानिभावनीयानि । पद्मासनानि पद्माकारामि आसनानि (दिसासोवत्वियासणाणि) येषामधीमागे दिक्सोदस्तिका आलिखिता सन्ति अव यथाक्रममासनाना साहविगाथा। "हसे कोच्चे गरुडे उणयपणए यदीहभद्देय । पचे मयरेपउमेसीहदिसा सत्यिवारसमे" इति तानि सवाययपि कथ' भूतानीत्यत पाह। (सव्वरवणामया) इत्यादि प्राग्वत् (तसुण)मित्यादि तेपु वनखण्डेपु मध्ये तत तनप्रदेशतस्यैव देशाय तब तब एकदेशे बहूनि आलिगृहकाणि प्रालिवनस्पतिविशेष स्तन्मयानि गृहकाणि मालिरपि वनस्पति विशेष स्तन्मयानि गृहकाशि मालिगृहकाणि कदलीगृहकाणि लतागृहकाणि च प्रतीतानि (प्रत्यणघरगाणि) इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्यसुखासिकया अवतिष्ठन्ते, मेक्षएक गृहका यवागत्य प्रक्षणकाणि विदधति निरीक्ष्यन्ते च मज्जनकगृहकाणि यवागत्यास्वेच्छया मजनक कुर्वन्ति प्रसाधन गृहकाणि यवागत्य स्व पर च मण्डयन्ति गर्भगृहकाधि निमलछा पठारामठाराहे भलूरुपछे तेह उत्पात पर्वतनदविषद जिहालगिपक्षदोलकातहने विपद' घणा हसचिद्धासन एमजतेगरुडामण अतिउवातेउन्नतासम ते प्रणतीमण लोबातेदीधा सण बिइपास पोषउचारहइतेपोपासण मगरासन भद्रासन सिहासन पद्मासन नदावत्तसाथी वा चिन्हासण सबंरत्नमयछद निर्मलछडू जोइवायोग्यछद भलु रुपछद्र तेहवनपडनविषतिहार तिणदूर देसप्रदेमधमाशालिनामावनस्पतीतेहनाधर तेपालिघर मालीवनस्पतीनाघर केलिनाघर लतावेलि तेहनाधर देवताआनीतिहासुनदसताठणघर देवताजिहानाटिककरइनाटकजोदते प्रेषीघरदेवताजिहास्नानकरइतेमज्जणघरदेवतानि, गारपरजिहासुखमडनादिकरइतेगभघर जिहा मैथुनसेवाकरइतमोहणघर सालारूपघरतेसालाधर गवाक्षसहितधरतेजालघर फूलनांधर चिताम
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy