SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ रावणी | सेजदाणामए आलिगपुक्खरेडवा जाव णाणाविह पचवणेहि मणीय तहि उवसोभिया तेसिण सखीण गधफासो नेयत्वीज हाकम्म तेसिण भते तेणाण मणीगयपुव्वावर दाहिणोत्तरागएहि वा एहिमदायर एडयाया वेड्याण चालियायण घट्टियागा खोभियाण उदी रियाण केरिसए सभवति गोवमा सेजाणामए सीवाण्वा सद माणियाएवा रहस्सवा सछत्तस्स सज्मयस्स - सघटस्स मपाडागस्स च भूमिभागा (सेजहाणामए आलिष्णपुक्त्ररेवा) इत्यादि वर्णन प्रागुक्त तावद्दाच्य यावन्मणीना स्पशी नवरमल तृणान्यपि वक्तव्यानि चैव (यायाविह पञ्चवगयोमियोद्दिय तोडियडूवसोभिया) “तजहा किपहेहिय नीलेहिय जावमुक्किलेहि तत्थय जेते कयहा तणायमणीय तेसियमय मेयारूत्रं वण्णावार्म' पण्णत्ते से जहाणामर जीमूते वा इत्यादि सम्प्रति तेषां मखीना च वातेरिताना शब्दस्वरूपप्रतिपादनार्थमाह । (तेसिय भन्ते तेयाग्रमणीय) इत्यादि (तया) यमिति पूर्ववत् भदन्त परमकल्याण यौगिन् तृयाना पूजापरदचिणोत्तरागतेवा तेमन्दायन्ति मन्द मन्दमेजिताना कम्पिताना व्यजिताना विशेषत कम्पिताना एतदेव पयाय शब्देन व्याचष्टे । कम्पितानां तथा चालिता नामितस्तती मनाक् विचिप्तानामेतदेव पयायेण व्याचष्टे । स्यन्दितानां तथा घटिताना' परस्पर सहयुक्ताना तथा (घट्टिया ) इत्याह चोभिताना स्वस्थानात्वालननपि कृतइत्याह । उदीरितानामुत्प्राबल्येन प्रेरिताना 'कीदृग' शब्द' प्रप्त' । भगवानाह (गोयमे ) त्यादि । गौतम म यथानामक सिविकाया स्यन्दिमानिकाया वा रथख्या वा तव सिवि वा जम्पानविशेषरूपा उपरिकादिता कोष्टकास तथा दीर्घजिम्पानविशेष पुरुषस्य स्वप्रमाखावाकाशदार्या स्यन्दमानिका अनयोश्च शब्द' पुरुषोत्पादितयो क्षुद्रदेमघण्टकादिवसन्नत्रशती वेदितव्य' । रथश्चेष्ट समा ग्य' प्रत्ययोऽगुळेतन विशेषणाना मन्यथा सम्भवात् वस्य च फलकवेदिका यस्मिन् कालीय पुरुषास्तदपेक्षया कतिप्रमाणावसेया, तस्य च रथस्य विशेषणान्यभिधत्तं स छवस्येत्यादि मवस्य सज्जनम्य सघण्टाकस्य उभयपार्श्ववलम्विमहाम माणघण्टीमेतस्य सपताकस्य स पत्रे प्रेरणा यावत्सल यानविमान भूमिनउजेडवडव कतिमज एहाजाणिवु अनेक मुकार• पञ्च वणतॄणदू करो तेहबनसोभित के पूर्व जेहबु यानविमानव मणिनु पांचवण गधफरिस यथाक्र मदू कह्य् तेहवु जवण गधफरिस तृणवनऊपणिजागवड हवद्र गौतमपूर हे भगवत हे पूज्य तृषन मणिमन पूर्वपश्चिमदचिणउत्तर दसिथी आव वाइकरी मड२ि कपाव्यानर बसेप कपाव्यानु अरहापरहाचाल्यानत्र माहोमाहिसघटणन कहइछद्र हे गौतम तेहयथादृष्टान्तदु मित्रकाकूटनइआकारर्ड तेहनि अथवास्यदमानिकामालपी तेहनि अथवा सङ्ग्रामद्द करण्यहुइ तेंहनइ केहवुकद्र छबसहित हूद्र धजासहित हूइ घटासहितद्दूद्र पताका सहितहूदू तोरण सहित १२८
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy