SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ - रायपसपी) , __वरणउ तेसिण वणसडा अतो बहूसमरमणिज्मा भूमिभागा पणत्ता तत कृष्णको अवभासो येषा ते कृष्णावभासा इति तथा । इरितत्वमतिक्रान्तानि कृष्णत्वम सम्प्राप्तानि पत्राणि नीलानि तद्योगाहनखण्डा अपि नीला। नचैतदुपचारमावेणीच्यते किन्तु तथावभासात्तथा चाह नीलावभासा समास' प्राग्वत, यौवने तान्येव पनाणि किसलवत्व रलल चातिक्रान्तानि दुपहरितालाभानिपाण्डूनिमन्ति हरितानीत्यपदिश्यन्ते तत तद्योगात् वनखण्डा अपि हरिता', नचैतदपचारमावा तदच्यते किन्तु तथा प्रतिभासात्तथा चाड हरिता वभासा', तथा बाल्यादतिक्रान्तानि वृक्षाणा पवाणि शीतलानि भवन्ति। ततस्तद्योगाहनवण्डा अपि पीता इत्युक्ता नच नते गुणत स्तथा किन्तु तथैव तथा चाह । शीतावभासा', अधोभाग वर्तिना वेमानिकदेवाना देवीनां च तद्योगसीत वातसस्पर्शतस्तैशीता वनखण्डा अवभासन्ते इति तथा एते कृष्णनीलहरितबणा यथा स्वस्वस्मिन्। स्वस्मिन् स्वरूप अत्यलय स्निग्धा । भययन्ते तीवाश्च, तत स्तद्योगा वनखण्डा अपि स्निग्धा तीवाश्च इत्युक्ता नचैतदुपचारमाव किन्तु तथावभामीप्यस्ति तत उक्तम्। स्निग्धवभासा स्तीववभासा इति, वहावभासीमान्तीपि भवति यथा मकमरीचिकासु जलावभास स्ततीनावभासमात्रीपदशनेन यथावस्थित वस्तुस्वरूप मुपवणित भवति किन्तु तथा म्वरूपप्रतिपादनन तत' कृष्णत्वादीना तथा स्वरूपप्रतिपादनार्य मनुवादपुरस्सर विशेषणान्तरमाइ । “किरहा किएहच्छाया” इत्यादि कृष्णा वनसण्डा कुतइत्याह कृष्णच्याया निमित्तकारणहेतुपु सर्वासा विभक्तीना पायो दर्शनसिति वचनात् हेतो. प्रथमा ततो'यमर्थ । यस्मात् कृप्याछाया आकार, सवा विसवादितया वैया तस्मात् कृष्णा एतदुक्क भवति । सवा विसवादितया तब कृष्ण आकार उपलभ्यते, न च भान्तावभासा सम्पादित सत्ताक सर्वा विसवादी भवति। तत स्तव त्या ते कृष्णा न भान्तानभासमानव्यवस्थापिता इति एवं नीला नीलगावा प्रत्यायपि भावनीयम् । नवर गीता भीतछाया इत्यव' छायाशब्द आतपप्रतिपक्ष वस्तुवाची द्रष्टव्यः । “घदकडियछाया" इति इह शरीरस्य मध्यभागे कटि स्ततोऽन्यस्यापि मध्यभाग कटिरिख कटिरित्युच्यते कटिस्तटमिव कटितट घटना अन्योन्यगाखा प्रशाखानुप्रवेशती निविडा कटिनटे मध्यभागे छाया येषा ते तथा मध्यभागे निविडतरछाया इत्यर्थ । अतएव रम्या रमणीया तथा महान् जलभारावनत' प्रावृद् कालभावी यो मेघनिकुमम्बी मेघसमूहस्त भूता गुण प्राप्ता महामेधनिकुरुम्बभुता महामेघवृन्दीपमा इत्यथ । “तेण पायवा" इत्यादि अशीकवरपादप परिवारभूतप्रागुततिलकादिवृक्षवर्णकवत् परिभावनीयम्। नवर “सुयदेव रहिणमयण सालगादू इत्यादि विशेषणमालोपमया भावनीय "अगसगडरहजाण त्यादि तदाकारभावत (वेसिप वयसडाण)सित्यादि तपा बनखण्डानामन्तर्मन्ये बहु समरमणीया भूमिभागा' प्रज्ञप्ता स्तेषा दृष्टात मुमजवाजिबनु चमरपुडउनेहवुममर्दू गब्दद् भगवत्तपोतानावामयी चालीनउ वर्सप
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy