SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ रायपमणी। मगामग्याश्च शकटानि प्रतीतानि यानानि मामान्यत' पाणि वाहनानि युग्यानि गोल्लविषय प्रसिद्वानि विहस्तममाणानि वेदिकीपभोमितानि जम्पानानि गिविका' टाकारणावादिता नम्पानविशेपा', स्यन्दमानिका' पुरुषप्रमाणजम्याविशेषा, घनकेपा रयशकटादीनामधीविसोपत्वात प्रतिमोचन वैषु त तथा । “पासादीया” इत्यादि पदचतुष्टय प्राग्मत्, “तेश तिलगा" इत्यादि पाठसिड', "नवरन्नागल माहि" न्नागाद्रुमविशेषा, "वषलवाहितिवणा" अपिट्ठमविशेषा। दमाखाञ्चलतात्वमेकशाखाकाग्पा द्रष्टव्य येहिगुमाद्वागतकशासा नतु दिग्विदिक, प्रवृत बहुगावास्ते लता इति प्रमिता । "निच्चकुमुमिताउ जावपडिरुवा" इत्यत्र यावच्छन्दकरणात नित्वमालयाउ पिच्चलवस्याउ णिच्चथवइयाउनिच्च किया निरगुग्मियाउ निमलि याउ निवजुलियाउ निच्चविणमियाउ पिच्चपणमियाउ निच्च विभत्तडिमझरिब मगधनी उनिच्च"। "कुसुमियमालय थवडयनवदयशियविमिय मुविभत्सपडिमजरिवडिसगरीर सपिडियदरियभमरमहुवरिपहकरपरिरलेत मत्तवप्पय कुसुमासवलीलमहुकरिंगण गुमगुमेतगुज देसभागाउपासाइयाउदरिसग्निज्माभिरुवाउपडिरुचाउ" इति एतच्चसमस्त प्राग्वत व्याख्येय। तस्यणमिति प्राग्वत, अशीकवरपादपस्य उपरिबनि घाटावाटी मगलकानि प्रजातानि। तद्यया, स्वस्तिक' “थीवचनदिया वते" इति नन्द्यावत ववचित् नन्दावत्तइति पाठ', तब नन्दावत्त' इति शन्सस्कार'। बदमानक शरावसपुट भद्रासन कनमीमध्ययुग्म दप्पण। एतानि चाप्टावपि मगलकानि सर्वरनमयानि, अच्छानि पाकामाटिकवदतीवस्वच्छानि प्रलक्ष्याणि श्लक्ष्णपुहुलस्कन्धनिप्पन्नानि, प्रलदनिप्पन्नपवित्लगहानि मरणानि घुटितपटवत। “घट्ठा" इनिघृष्टानीवघृष्टातितरशाणया पापाणप्रतिमानवत् । "महा" प्रति मृष्टानीवमृष्टानि सुकुमारगाणवापापाणप्रतिमेव अतएव नीरजामि स्वाभाविक रजौरहितत्वात् । निम्मलान्यागन्तुकमलाभावात् निप्पकानि कनकविकलानि हमरहितानि वा। निक्कदर काया" इति निष्ककटानि निष्कवचानि रावणानिरुपपाततिभावार्य, छायादीप्तियेगा तानि निष्ककटकायानि। मप्रभाणि स्वरूपत प्रभावन्ति समरीचानि वहिविनिर्गतकिरणजालानि अतएव सोद्यौतानि वहिव्यवस्थितवस्तुम्तीमप्रकाराकराणिपाइया इत्यादि । पदवचतुष्टयव्याख्या पूर्ववत । तस्मणमित्यादि तस्ययामिति प्राग्वत, अशोकवरपादपस्योपरिबइव कृष्णचामरध्वजा' चामराणिच ध्वजाश्च चामरध्वजा' कृप्याश्च ते चामरध्वजाश्च कृष्णचामरध्वजा। एव नीलचामरध्वजा लोहितचामरध्वजा', हारिद्रचामरध्वजा। एतेच कथम्भूता इत्याह । “छा" स्फटिभवदतिनिर्मला', पलक्ष्य' श्लक्ष्णपुहुलस्क धनिप्पन्नारुप्पपट्टा पति रूप्पी रुप्पमयोवजमयस्य रगडस्योपरिपट्टी येपा' त रुप्पपट्टा वयग्दण्डा पति वजीवजरत्नमयोदण्डी रुप्पपट्टमध्यवर्ती येषा ते वजूदगडा। तथा जलजानामिव जलजकुसुमाना पद्मादीनामिवामली गयी येषा ते जालनामलगन्धका । अतण्व सुरम्या अतिशयेन रमणीया, पासाहया इत्यादि पूर्ववत । तस्य मिति
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy