SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ जमार्गायस्या सातथा तत:परदयस्य कर्मधारयः छेयायरियरध्यदढफलिहइंदकीलाछेकेपनिपुणेनाचार्येण थिल्पिनारचितोहढो यलवान्परिघोऽर्गला इन्द्रकीलच गोपुरावययविशेषो यस्यासातथाविवणिवणिखेत्तसिप्पियाइणनिव्वुयसहा विपणीनावणिक्पथा 1 मांचट्ठमार्गाणाच वगिजांच वाणिनकानांच घेवस्थानंयासातया शिल्पिभिः कुभकारादिभिराकीर्णा सुनित्तैः सुखैश्वसग्निभि का राजदन्तादिदर्शनामा तथासिंघाडगतिगच उशवचरपणियावविविहवसुपरिमडिया हाटकं त्रिकोणंस्थानविकं यत्ररथ्यालयं मिलति चतुष्क रथ्याचतुष्कमीलकः चच्चरंपरण्यापातस्थानं पगितानिभाण्डानि तत्प्रधाना पापणारट्टाः विविधयनि अनेक विधद्रव्याणि एभि:परिमण्डिता सातथा मुरम्मा पतिरमणीया गारवइपविणमदिवइपहा नरपतिना रामाविकीर्णा गमनाग मनाभ्यां व्याप्तो महीपतिपथो राजमार्गों यस्यांसातथा पथवानरपतिना प्रविकीर्णायिक्षिप्तानिरसा पमहीपतीनाप्रभायस्यासा तथा भोगवरतरगमत्तकैनरररूपचकरसीय संदमाणी माइग्मजागजुग्गा भनकारतरगर्मतकुचरैः रछपकरत्ति रथनिकरैः शिपिकाभि: स्यन्दमानाभिराकीर्णा व्याप्तायानग्य चया सातयातनगिषिका कुटाकारेणछादिता: जपानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणनंपानवियेषाः यानानि कटादीनि युग्यानिगोलदेषमसिहानि विस्तप्रमाणानि वेदिकोपगोभितानिपानान्य
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy