SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ज्ञा टी• वेतिविमुउलनवनलिणिसोभिवनला विमुकुलाभि विकसितकमलाभिर्गवाभिनलिनीभिः पझिनीभिः शोभितानिजलानियस्थासा ७ तथापंडुरवरभवणसणिमहिया पांडुरैःसुधाधवलैर्वरभवन:प्रासादैःसम्यनितरांमहितेवमहितापूजितायासातथाउत्ताणनयणपेच्छ णिज्जा सौभाग्यातिशयादुत्तानेरनिमिषैनयनैलॊचनः प्रेक्षणीयायासा पासाईया चित्तप्रसत्तिकारिणी दरिसणिज्जा यापश्यञ्चक्षुः अमनगच्छति अभिरूवा मनोजरूपा पडिरूवाटारंद्रष्टारं प्रतिरूपयस्याः सातथे ति तत्थणमित्यलकारे चंपायाननर्याः उत्तर पुरच्छित्ति उत्तरपौरस्त्ये उत्तरपूर्वायामित्यर्थः दिसाभाएत्ति दिग्भागे पूर्णभद्र'नामचैत्यं व्यन्तरायतनं वणउत्ति चेत्यवर्णको र वाच्यः सचायंचिराईए पुव्वपुरिसपणत्ते चिरचिरकाल आदिनिवेशो यस्यतच्चिरादिकं अतएवपूर्वपुरुषैरतीतनरैः प्राप्त समुपादेय * तयाप्रकासितं पूर्वपुरुषप्रजप्त पुराणेचिरादिकत्वात् पुरातनं सहिए शब्दःप्रसिद्धिः ससंजातो यस्यतच्छब्दितं वित्तिएत्ति वितंद्रव्यं सेणंचंपारणयरीएबहियाउत्तरपुरच्छिमेदिसौभाए इत्थणंपुन्नभद्दे णामंचेइएहोच्छावणोतत्थणं थौजाणिवो तिणेचंपानगरीये बाहिरे उत्तरअनेपूर्वविचेएतले ईशानकूणे पूर्णभद्रचैत्यछे व्यतरनापरनो ठामतेवनमध्ये यक्षग्टह =諾器潔器梁器器端器器需需器端器器器器 भाषा 整器器器器諾諾染器諜器器業業業將器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy