SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ज्ञा टी० उद्यानानि पुष्पादिमहक्षसंकुलान्यत्मवादी बहुजनभोग्यानि अगडत्तियवटा:कूपास्तडागानि प्रतीतानिदीर्घिकाःसारण्यः वप्पिणत्ति केदाराः एतेषायेगुणाः रम्यतादयस्तैरुपपेतायुक्ता यासातथा उपयपतइत्येतस्य शब्दत्रयस्य स्थाने शकंवादिदर्शमादकारलोपेउप पेतेतिभवतीति उविद्धविपुलगंभीरखायफलिहा उविद्वउडविपुलंविस्तीर्ण गम्भीरमलब्धमध्य खातमुपरिविस्तीर्ण अधःसंकट परिखा चयधउपरिचसमखातरूपा यस्याःसातथा चकगयमुसुढिउरोहसयग्घिजमलकवाडघणदुप्प वेसा चक्राणि अरघट्टगन्त्रिकाचक्राणि गदा:प्रहरणविशेषा: मुटुंढयोप्य वं अवरोध: प्रतोलौहारष्ववान्तरप्रकार: संभाव्यते शतघ्नयोमहाययो महाशिलावा या:पतिताः * शतातिपुरुषाणां नन्सि यमलानि समसंस्थितइयरूपाणि यानिकपाटानि धनानिच निश्छिद्राणि तेदु:प्रवेशायासा तथा धणुकुडि लवंकपागारपरिक्वित्ता धनु:कुटिलंकुटिलधनुः ततोपि वकणप्राकारेण परिक्षिप्तायासातथाकविसौसयवट्टरड्यसंठियविरायमाणा कपिशीर्षकैटेतरचितवलकृतैः संस्थित विशिष्टसंस्थानवडिविराजमाना शोभमाना यासातथा अट्टालयचरियदारगोपुरतोरण उपयसुभत्तरायमग्गा अट्ठालकाः प्राकारोपरिवाश्रयविशेषाः चरिकाअष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गाः बाराणिभवन देवकुलादीना गोपुराणि प्राकारद्वाराणि तोरणानि प्रतीतानि उन्नतानि गुणवंति उच्चानिचयस्यांसातथा सु विभक्ताविविक्तारा MEHEETARIFFir ना 15
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy