SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 理器器养離器器器类器琴辦辦养养許添新北 नात:संशयोऽस्य ति जातसंशयः संशयस्खनिर्धारितार्थं ज्ञानमुभयवस्वंशावलंवितया प्रवृत्तं सत्व वंतस्य भगवतोजात: यथाभगवतात्री मन्महावीरवईमानखामिनात्रिभुवनभवनप्रकाशप्रदीपकल्प नपंचमस्याङ्गस्यसमस्तवस्तुस्तोमव्यतिकराविर्भावनेनाभिहितं एवंषष्ठ VE स्याप्यु कोन्यथावेति तथाजातकुबहलो जातंकुतूहलंयस्य सतथाजातौत्सुक्यइत्यर्थः विश्वस्यापि विश्वव्यतिकरस्य पंचमाने प्रतिपा * दितत्वात् षष्ठागस्य कोऽन्योऽर्थो भगवता भिहितो भविष्यतीति संजातश्रद्धइत्यादौ चसंशब्दः प्रकर्षादिवचन: तथाउत्पन्नश्रद्ध'प्राग् * भूताउत्पन्नाश्रहायस्येत्युत्पन्नश्रद्धः अथोत्पन्नश्रद्धत्वस्य जातश्रवत्वस्यचकोर्थभेदोनकश्चिदथकिमर्थं तत्प्रयोग: हेतृत्वप्रदर्शनार्थतथाहि , संजायसड्ड संजायसंसए संजायकोउहल्ले उप्पन्नसड्डेउप्पन्नसंसए उप्पन्नकोउहल्ल समुप्पन्नसड्डसमु । हुवेतेशंसय केहवोएकउपजिवोभगवंतवोलस्य एहवोएकसांभलिवानो कौतूहल संजातअतिहिप्रवर्तीबहाइच्छासंजातअतिरिशंसय केइवोएकऊपजिवो ऊपनौविशेपथकी श्रद्धाइच्छा ऊपनोविशेषथकी शंसयज्ञाननिहारनकस्योऊपनोविशेषथकी एइवोएकउपजिवो भगवंतवोलस्ये समुत्पन्नविशेषथको जपनीयताइच्छा समुत्पन्नविशेषधको ऊपनोसंशय समुत्पन्न विशेषयको ऊपनोकोवूहलऊपजि 标斋端新器器器器器器器樂器器器器器器形
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy