SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उत्पन्नथहत्वाज्जातहः महत्तथइइत्यर्थः अपरस्साह जातत्रहायस्थप्रष्टः संजातहः कथंजातन्त्रहोयस्माज्जातसंशयः पठाड्राय:पंच मागार्थः प्रज्ञप्तःउतान्ययेति कयंसंशयोजनियस्पात्माक कुतूहलंकीहशोनाम पठानस्यार्यो भविष्यति कथंचतमहमवमोत्ये इतिताव दयग्रहः एवंसंजातोत्पन्नसमुत्पन्नबहादयः ईछापायधारणाभेदेन वाच्याइति उट्टाएउद्वेत्ति उत्यानं त्याऊद्धवर्तनंतया उत्ययाउत्ति उतिउत्यायच जेणेत्यादिप्रकट यज्जमुहम्म येरे पुत्ववपद्यय सप्तमीनिक्य तोत्ति विकृत्वानीन्वारान न्यादचिणाप्रदक्षिणेदक्षिण __प्पन्नसंसएसंमुफ्पन्नकोउहल्ले उठाएउत्तिाजेणामेव अज्जसुहम्मेथेरे तेणामेवउवागच्छदत्तात्र ज्जमुहम्मथेने तिखुत्तोअायाहिणंपया हिणंकारेइर वंदंइ नमसंइ२ वंदित्तानमंसित्ताअज्जमुहमस्स वोभगवंतकेहवोकचिस्ये कायाये गरीरेकरीउठीउभावड्ने जिज्ञा आर्यधर्माथिवरवडाछे तिहासमीपेआतेपायीने यार्यसुधर्म * स्थिवरने दक्षिणदिशिमर्यादादेईने प्रदक्षिणाकरे वादेस्तुतिकरे नमस्कारकरे वादीनेपञ्चाङ्गनमस्कारप्रणामकरीने थार्यसुधर्म नापासायकी अतिवेगलोनची अतिदरनही सुचपामेवानीपजावतो नमस्कारकरतो यभिमुयमामुको ठो प्रावलिपुटहाथवेनो 定器器兼能凝器器器器義器滤器擬器機器器最
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy