SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तात्माभवतीतिभाव: संयमेनसंवरेण तपसाध्यानेननात्मानं भावयन् पासयविहरतितिष्ठति तएणसेइत्यादि ततइत्यानंतयंतस्माद्ध्या नादनन्तरं णमित्यलंकारसइतिपूर्वप्रस्तुतपरामर्थः तस्यवसामान्योक्तस्यविशेषावधारणार्थ आर्यजंबूनामेति सचउत्तिष्ठतीतिसम्ब र न्धःकिंमतः सन्नित्याह जायसड्ढे इत्यादि जाताप्रमत्ताबहाइच्छायेति जातश्रवः कवक्ष्यमाणाना पदार्थाना तत्त्वपरिज्ञानेतथा गोत्तणंजावसत्तुसेहे जावअनसुहम्मस्मथरस्स अटूरसामंते उर्बुजाण अहोसिरेज्माणकोट्टोवगए संजमेण तवसा अप्पाणभावेमाणेविहरई तएणसेअज्जबुणामे जायसढे जायसंसएजायकोउहले चौवनक्षभनाराचसंघयणी समचोरंससंस्थानी सोनासारीखोवर्णसुधर्माखामीथिरवनेअतिदूरगलानौं अतिढ कडानहौंउई ऊचाजाणुढौचणके अधोनीचोमस्राअछ ऊचोतिरछोनहौं जेहनो कोठाहृदयमांहे ध्यानेउपगारसहितप्रवछे माटीनेभाजन धानघाल्योविणसेनौं तिमसूत्रअर्थ विणसेनही संयमसतरे प्रकारेतेगोकरीतपनारप्रकारतेणेकरीने आपणोग्रात्माभावतोधर्मध्यान विप्रवर्त्तावतोविचरप्रवर्तछे तिवारपछी अ मे जातप्रयी अहातत्वजाणवानीवांछा जेहने जेजाननोनिहारनकस्यो 器樂器器器繼器端端樂器器器辦辦雜談幾業
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy