SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रधानइत्य ेतस्यविशेषोभिहितः पञ्चभिरनगारशतैः साधुशतैः सार्द्धं सह संपरितः समन्तात्परिकलितइत्यर्थः तथापुव्वाणुपुव्वित्ति पूर्व्वानुपूर्व्या नपञ्चानुपूर्व्यानानुपूर्व्याचेत्यर्थः क्रमेणेतिहृदयंचरन्संचरन् तदेवाहगामाणुगामंदूदुज्जमाणेत्तिग्रामश्चानुग्रामश्चविवचि तग्रामानन्तरग्रामोग्रामानुग्रामन्तद्रवन्गच्छन् एकस्माद्ग्रामादनन्तरग्राममनुलंघयन्त्रित्यर्थः अनेनाप्यप्रतिवद्धविहार माह तत्राप्यौत् सुक्याभावमाह तथासुहंसुहेणंविहरमाणेत्ति अतएवसुखंसुखेन शरीरखेदाभावेन संयमवाधाभावेन चविहरन्स्थानात्स्यानान्तरं गच्छन्ग्रामादिषुवातिष्ठन् जेणवत्तियस्मिन्नेवदेषे चम्पानगरीयस्मिन्न वच प्रदेशेपूर्णभद्र चैत्य' तेणामेवेत्तितस्मिन्न ेवप्रदेशेउपागच्छ तिक्कचिद्राजग्टहेगुणशिलकेइतिदृश्यते सचापपाठइतिगम्यते उपागत्यच यथाप्रतिरूपं यथोचितंमुनिजनस्य अवग्रहमावासमवग्ट ह्यानुज्ञापनापूर्वकं ग्टहीत्वा संयमेनतपसा चात्मानंभावयन्विचरति आस्त े स्म तरणंति ततोनंतरं णमित्यलंकारे चंपायानगर्याः णेसुहंसुहेणंविहरमाणे जेणेवचंपाणयरौ जेणेवपुत्रभद्द चेइए तेणामेवडवागच्छद्रश्ता अहाप नादुखपावेतिमविहारकरे जिहांचंपानगरीछे जिहांपूर्णभद्रचैत्यवनछे तिहांतिवारे आवेचावीने यथोचितमुनीश्वरने योग्यतेयथा
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy