SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ परिषत्कोणिकराजादिकालोकानिर्गता: नि:सृता सुधर्मस्वामिवंदनाथ जामेवदिसिं पाउम्भया तामेवदिसिंपडिगयत्ति यस्यादिशः सकाशात्प्रादुर्भूता आविर्भूताागतेत्यर्थः तामेवदिशं प्रतिगतेतितस्मिन्कालेतस्मिन्समये आर्यसुधर्माणो अंतेवासीआर्यजंबूनाम्ग ऽनगार: काश्यपगोत्रेगा सत्तुम् इति सप्तहस्सोच्छ्रयो यावत्करणादिदंदृश्य समचउरससंठाणसंठिए वज्जरिसइनारायसंघयणे कणग डिरूवं उग्ग हं उगिरह उगिरिहत्ता संजमेणंतवसाप्रमाणंभावमाणेविहरद् तेणंचंपारणयरी एपरिसानिग्गयाकोणियोणिग्गयो, धम्मोकहियो परिसाजामेवदिसिंपाउम्भए ताडेवदिसिंपडिग यातणंकालेणंतखंसमएणं अज्जमुहम्मस्स अणगारस्म जेअंतेवासोअज्जजंबूणामंत्रणगारेकासव प्रतिरूपयवग्रहरहियानोठामपामीनेसंयमतपेकरी आत्मानेभावताएतलेतारताविचरेतिवारपशीतिणेचंपानगरीयकोकोणिकराजा दिकपरिखदानीसरीवादिवा कोणिकनीपरे याव्याधर्मकहीसुधर्माखामौये परिग्यदाजिदिशियोप्रगटयई तेणिदिशिवलीगई तिणेकालेतिणेसमे आर्यसुधर्माखामिनो अणगारनोवडुहसदीक्षितशिष्य आर्यजंनएइवेनामे अगागारतेकाश्यपगोत्री सातहायउ 崇諾樂器器梁端端端端端帶點邪
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy