SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ यानकावाघमतिकष्टतपःकव्य नपार्वयन्निामलासत्वाना भयानकोभवति यपरस्वत: व यत्तिनामल्पसत्त्वाना भयानकोभवति यपरम्वाइ उरालेत्तिउदार प्रधान:घोरत्तिघोरोनिष्टणः T परीपहेंद्रियकपायाख्यानारिपुणाविनाकर्तव्ये अन्य त्वात्मनिरपेचंघोरमाजातयाघोरव्ययत्तिघोराण्यन्यै दुरनुचराणिनतानिपस्यसत याघोरतवम्मीधोरेस्तपोभिखपखीघोरतपस्सीतयाचपोरंतपत्रलायंगलसत्त्वै दःसंयदनुचर्यतेतरिमन्धोरचमचर्यवस्तु शीलमस्येति व घोरब्रह्मचर्यवासी तथाउपएढसरीरे उच्छ,ढतिउज्झितमियोगिमतंगरीरं येनतत्संस्कारंप्रतिनिःस्प, उत्वात्सतया तथासंक्षिप्तागरी रांतर्निलीनाविपुला अनेकयोजनप्रमाणनेताश्रितवस्तुदनसमर्या तेजोलेया विशिष्टतपोजन्यलभिविशेषप्रभवा तेजोन्चालायस्यस संक्षिप्तपिपुल तेजोलेश्य: तयाचतुर्दगपूर्तीति वेदप्रधानमूत्य तरौय विशेषाभिधानं चतुर्यानोपगतः केवलज्ञानयुक्तप्रत्ययोनेनचाना चउणाणणेवगएपंचहिंगणगारसएहिंसईिसंपरिबुडे पुव्वाणुपुचिचरमाणे गामाणुगामंटुइज्जमा Na लब्धिविगेपजेचने । एतले प्रगट करिचउदपर्वनामगागाचार यारजानमतिश्रुतपयधिमनपर्यवज्ञानसहित पाचमेसाधुचारित्रीया ) सायशिष्येकरी परियग्या पूर्वानुपूर्वोकेडाकेडिचलताऊंता एकगामयी बीजेगामेमावेतिवारहे केटाकेउि एतलेमुग्वेकरीगरीर 器器器器器端米諾諾器端器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy