SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ नयानैगमादयः सप्तप्रत्य कंशतविधा : नियमा विचित्रा: अभिग्रह विशेषाः सत्यवचनविशेषः शौचंद्रव्यतोनिर्लेपताभावतोनवद्यसमाचा रताज्ञानंमत्यादिदर्शनचक्षुर्दर्शनादिसम्यक्त वा चारित्रं वाह्य सदनुष्ठानं यच्चेहकरणचरणग्रहणेपि आर्जवादिग्रहणं तदार्जवादी नांप्राधान्यख्यापनार्थं' ननुजित कोषत्वादीनामार्जवादीनांच कोविशेषः उच्यते जितक्रोधादिविशेषणेषु तदुदद्यविफलीकरणमुक्त मार्द वप्रधानादिषुहृदयनिरोधः अथवायतएवासौ जितक्रोधादिरतएव क्षमादिप्रधानइत्यवं हेतुहेतुमद्भावाद्विशेषः तथाज्ञानसंपन्नइत्या दोज्ञानादिमत्वमात्रमुक्त' ज्ञानप्रधानइत्यादौ तद्वतामध्ये तस्यप्राधान्यमित्य वमन्यत्राप्यपौनरुक्त्यं भावनीयं तथाउरालेत्तिभीमोभ रालेघोरेघोरब्बएघोरतवस्सी घोरवंभचेरवासौउच्छ दसरीरं संखित्तेविउलतेयवेसे १ चोइसपुब्बी रेज्ञाननाजाणसम्यक्तनाधरणहार चारितवाह्यानुष्ठान उत्तमतेणेसहित उदारप्रधानघोरकरिवाभणीसमर्थ घोरपांचमहाव्रतना धणीछे घोरआकरातपकरिनेतपस्वीछे घोरदारुणनेरे अल्पसत्वे आचरतां दोहिलोएहवाब्रह्मचर्यनेविषे वसवानोछे शीलजेहनोमु श्रषाकरीरहितछे जेहनोशरीर संखेपीछे विपुलमोटी अनेकयोजनलगी जालिवासमर्थशरीरमाथिको मोटेतपऊपनीतेजोलेश्या
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy