SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३४७ उत्सर्पिणीप्रथमे पुष्करक्षीरघृतामृतसान् मेघाः । सप्ताहं वर्षेति च नग्ना मृताद्याहाराः ॥ ८६८ ॥ उस्स । उत्सर्पिणीप्रथमकाले मेघाः उदकक्षीरघृतामृतरसान् सप्त सप्ताह वर्षति । तत्कालस्था जीवा नग्ना मृत्तिकाद्याहाराः ॥ ८६८ ॥ उण्हं छंडदि भूमी छविं सणिद्धत्तमोसहिं धरदिं । वल्लिलदागुम्मुतरू वड्डेदि जलादिवरसेहिं ॥ ८६९ ॥ उष्णं त्यजति भूमिः छविं सस्निग्वत्वमौषधि धरति । बल्लिलतागुल्मतरवो वर्धते जलादिवर्षेः ॥ ८६९ ॥ उण्हं । जलादिवमिरुष्णं त्यजति छविं सस्निग्धत्वं धान्याद्योषधि च धरति । वल्ल्यादयो वर्धते तत्र भूमौ पादं मुक्त्वा पसरंती वल्ली वृक्षाश्रयेण प्रसरंती लता कदाचिदपि स्थूलस्कंधतामप्राप्नुवंतो गुल्माः स्थूलस्कं. घयोग्या वृक्षाः एते वर्धते जलादिवर्षेः ॥ ८६९ ॥ णदितीरगुहादिठिया भूसीयलगंधगुणसमाहूया। णिग्गमिय तदो जीवा सव्वे भूमि भरंति कमे ॥८७०॥ नदीतीरगुहादिस्थिता भूशतिलगंधगुणसमाहूताः । निर्गत्य ततो जीवाः सर्वे भूमिं भरंति क्रमेण ॥ ८७० ॥ णदि । नदीतीरगुहादिस्थिता जीवा भूशीतलगंधगुणसमाहूताः संतः. सर्वे ततो निर्गत्य क्रमेण भूमिं भरंति ॥ ८७० ॥ इदानीमुत्सर्पिणीद्वितीयकालादिवर्तनक्रममाह;-- उस्सप्पिणीयबिदिए सहस्ससेसेसु कुलयरा कणयं । . . कणयप्पहरायद्धयपुंगव तह णलिण पउम महपउमा ।।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy