SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४६ त्रिलोकसारे खगगिरिगंगदुवेदी खुद्दबिलादिं विसंति आसण्णा । णेति दया खचरसुरा मणुस्सजुगलादिबहुजीवे ॥८६॥ खगगिरिगंगाद्वयवेदी क्षुद्रविलादि विशंति आसन्नाः । नयंति दयाः खचरासुराः मनुष्ययुगलादिबहुनीवान् ॥ ८६५ ॥ खग। विजयाधगंगासिंधूनां वेदी तत्क्षुद्राबलादिकं च तदासन्नाः प्राणिनो विशंति सदयाः खचराः सुराश्च मनुष्ययुगलादिबहुजीवान नयंति च ॥ ८६५॥ छट्ठमचरिमे होंति मरुदादी सत्तसत्त दिवसवही । अदिसीदखारविसपरुसग्गीरजधूमवरिसाओ॥८६६॥ षष्ठचरमे भवंति मरुदादयः सप्तसप्त दिवसावधि । अतिशीतक्षारविषपरुषाग्निरजोधूमवर्षाः ॥ ८६६ ॥ छहम । षष्ठकालचरमे मरुदादयः सप्त सप्त दिवसावधि ४९ भवंति। ते के ? मरुदतिशीतक्षारविषपरुषाग्निरजोधूमवृष्टयः ॥ ८६६ ॥ तेहिंतो सेसजणा णस्संति विसग्गिवरिसदमही । इगिजोयणमेत्तमधो चुण्णीकिज्जदि हु कालवसा॥८६७ तेभ्यः शेषजनाः नश्यति विषाग्निवर्षादाधमही । एकयोजनमात्रमधः चूर्णीक्रियते हि कालवशात् ॥ ८६७ ॥ तेहिं । तेभ्यो वर्षेभ्योऽवशेषजनाः नश्यति विषाग्निवर्षदग्धमही एकयोजनमात्रमधः कालवशात् चूर्णीभवति ॥ ८६७ ॥ ___ इदानीमुत्सर्पिणीप्रवेशक्रमं गाथात्रयेणाह;उस्सप्पिणीयपढमे पुक्खरखीरघदमिदरसा मेघा । सत्ताहं वरसंति य णग्गा मत्तादि आहारा ॥ ८६८॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy