SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः । जे परित्ताणंतं वग्गे गहिदे जहण्णजुत्तस्स । अवरमणंताणंतं रूऊणे जुत्तणंतवरं ॥ ४७ ॥ अवरपरीतं विरलयित्वा दत्त्वा इदं परस्परं गुणिते । अवरं युक्तमनंतं अभव्यसमं अत्र रूपोने ॥ ४६ ॥ ज्येष्ठपरीतानंतं वर्गे गृहीते जघन्ययुक्तस्य । अवरं अनंतानंतं रूपोने युक्तानंतवरम् ॥ ४७ ॥ २१ अवर परिन्तं । जघन्यपरिमितानंतं विरलयित्वा तदेव दत्त्वा तस्मिन् राशौ परस्परं गुणिते अवरं युक्तानंतं अभव्यसमं । अत्र रूपाने सति ज्येष्ठपरीतानंतं भवति । जघन्ययुक्तानंतस्य वर्गे गृहीते अवरमनंतानंतं स्यात् । अत्र रूपाने कृते युक्तानंतस्य वरं स्यात् ॥ ४६ ॥ ४७ ॥ अवराणंताणंतं तिप्पडि रासिं करितु विरलादिं । तिसलागं च समाणिय लद्धेदे पक्खिवेदव्वा ॥ ४८ ॥ अवरानंतानंतं त्रिः प्रतिराशिं कृत्वा विरलनादि । त्रिशलाकां च समाप्य लब्धे एते प्रक्षेप्तव्याः ॥ ४८ ॥ अवरा । अवरानंतानंतं राशिं त्रिःप्रतिकं कृत्वा विरलनादिकं त्रिशलाकां च समाप्य अत्र लब्धे एते प्रक्षेप्तव्याः ॥ ४८ ॥ सिद्धा णिगोद साहियवणप्फदिपोग्गलपमा अनंतगुणा । काल अलोगागासं छच्छेदेणंतपक्खेवा ॥ ४९ ॥ सिद्धा निगोदसाधिकवनस्पतिपुद्गलप्रमा अनंतगुणाः । काल अलोकाकाशं षट् चैते अनंतप्रक्षेपाः ॥ ४९ ॥ सिद्धा । सिद्धराशिः ३ जीवराशरेनतकभागः, ततोनंतगुणः पृथिव्यादिचतुष्टय प्रत्येकवनस्पतित्र सराशिभिर्न्यनसंसारिराशिरेव १३ निगोद
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy