SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे तं कयतिप्पाडरासिं विरलादिं करिय पढमबिदियसलं । तदियं च परिसमाणिय पुव्वं वा तत्थ दायव्वा ॥ ४३ ॥ तं कृतत्रिः प्रतिराशिं विरलादिं कृत्वा प्रथमद्वितीयशलाम् । तृतीया च परिसमाप्य पूर्वं वा तत्र दातव्याः ॥ ४३ ॥ २० तं कय । तं कृतत्रिः प्रतिराशिं विरलादिं कृत्वा प्रथमशलाकां द्वितीयशलाकां तृतीयशलाकां च परिसमाप्य पूर्वमिव एते तत्र दातव्याः ॥ ४३ ॥ कप्पठिदिबंधपञ्चयरसबंधज्झ वसिदा असंखगुणा । जोगुक्कस्तविभागप्पडिच्छिदा बिदियपक्खेवा ॥४४॥ कल्पस्थितिबंधप्रत्ययर सबंधाध्यवसिता असंख्यगुणाः । योगोत्कृष्टाविभागप्रतिच्छेदाः द्वितीयप्रक्षेपाः ॥ ४४ ॥ कप्पठिदि | कल्पः संख्यातपल्यमात्रः, ततः स्थितिबंधप्रत्ययाः असंख्यातलोक गुणिताः, ततः रसबंधाध्यवसिताः असंख्यात लोकगुणाः, ततो योगोत्कृष्टाविभागप्रतिच्छेदाः असंख्यात लोकगुणाः । एते द्वितीयप्रक्षेपाः ॥ ४४ ॥ तं रासिं पुव्वं वा तिप्पाड विरलादिकरणमेत्थ किदे | अवरपरित्तमणतं रूऊणमसंखसंखवरं ॥ ४५ ॥ तं राशि पूर्वं वा त्रिःप्रति विरलादिकरणं अत्र कृते । अवरपरीतमनंतं रूपोनमसंख्यासंख्यवरम् ॥ ४५ ॥ तंरासिं । तं राशिं पूर्वमिव त्रिःप्रति कृत्वा विरलनादिकरणं च विधाय अस्मिन् कृते अवरपरीतानंतं तत् रूपोनं चेत् असंख्यातासंख्यातवरम् ॥४५॥ अवरपरित्तं विरलिय दाऊणेदं परोपरं गुणिदे | अवरं जुत्तमर्णतं अभव्वसममेत्थ रूऊणे ॥ ४६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy