SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ . लोकसामान्याधिकारः। तत्थुप्पणं । तत्रान्योन्याभ्यस्तं विरलय्य तदेव दत्त्वा संगुणं कृत्का अप्रनयेत् पुनरपि रूपं पूर्वतनशलाकाराशितः ॥ ३९ ॥ एवं सलागरासिं णिहाविय तत्थतणमहारासिं। किच्चा तिप्पडि विरलणदिज्जादी कुणदि पुव्वं व॥४०॥ एवं शलाकाराशिं निष्ठाप्य तत्रतनमहाराशिम् । कृत्वा निःप्रति विरलनदेयादि करोति पूर्व व ॥१०॥ एवं सला । एवं शलाकाराशिं निष्ठाप्य तत्रतनान्योन्याभ्यस्तमहाराशिं कृत्वा त्रिःप्रतिविरलनदेयादिं पूर्वमिव शलाकात्रयनिष्ठापनं कुर्यात् ॥ ४० ॥ एवं बिदियसलागे तदियसलागे च णिट्ठिदे तत्थ । जं मज्झासंखेज्जं तहिमेदे पक्खिवेदव्वा ॥४१॥ एवं द्वितीयशलाकायां तृतीयशलाकायां च निष्ठितायां तत्र । यत् मध्यासंख्यातं तस्मिन् एते प्रक्षेप्तव्याः ॥ ११ ॥ एवं । एवं द्वितीयशलाकायां तृतीयशलाकायां च निष्ठापितायां सत्यां तत्र यन्मध्यमासंख्यातं जातं तस्मिन् एते अग्रे वक्ष्यमाणा राशयः प्रक्षेप्तव्याः ॥४१॥ धम्माधम्मिगिजीवगलोगागासप्पदेसपत्तेया। तत्तो असंखगुणिदा पदिट्ठिदा. छप्पि रासीओ ॥४२॥ धर्माधर्मैकजीवकलोकाकाशप्रदेशप्रत्येकाः । ततः असंख्यगुणिता प्रतिष्ठिताः षडपि राशयः ॥ ४२ ॥ धम्मा। धर्माधर्मैकजीवलोकाकाशप्रदेशाः अप्रतिष्ठितप्रत्येकाः ततो लोकाकाशप्रदेशादसंख्यातगुणिताः । ततोपि प्रतिष्ठितप्रत्येका अपरैकासंख्यातलोकगुणिताः । एते षडपि राशयः प्रक्षेप्याः ॥ ४२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy