SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३०७ इसुं । इषु २२५९०° दलयित्वा १२२५०० समानछेदेन १०१२५०० वृत्तविष्कंभे १२१६५४९० योजयित्वा १३१७७९९० एतच्चतुर्गुणितेषुणा ९०९९०० गुणने गुण्यराशे १३१४७९९० हरि एकोनविंशतिर्नवेति १९।९ द्विधाकृत्य गुणकारस्थपंचशून्यानि ९००००० गुण्यराशेरये संस्थाप्य १३१७७९९०००००० गुणकारनवांकन गुण्यहारनवांकमपवर्त्य शेषहारे १९।१९ परस्परगुणिते ३६१ कुरोर्धनुःकृतिः स्यात् । १३१७९६०००००० बाणकृति ५०६२५०००००० षभिर्गुणयित्वा ३० ३७५००००००० एत. स्मिन् धनुःकृतौ ऊनिते १०१४९९०० ० ० ० ० कुरुक्षेत्रस्य जीवाकृतिर्भवति । एवं इसुहीणं विक्खभं इत्यादिसप्तगाथोक्तविधानं भरतादिक्षेत्रेषु हिमवदादिपर्वतेषु च कर्तव्यं ॥ ७६६ ।। अथ दक्षिणभरतविजया|त्तरभरतक्षेत्राणां बाणानयने करणसूत्रमाह;रूप्पगिरिहीणभरहव्वासदलं दक्खिणड्डभरहइम् । णगजुद गसरमुत्तरभरहजुदं भरहखिदिवाणो॥७६७॥ रूप्यगिरिहीनभरतव्यासदलं दक्षिणार्धभरतेषुः । नगयुते नगशरः उत्तरभरतयुते भरतक्षेत्रबाणः ॥ ७६७ ॥ रूप्प । रूप्यगिरिव्यासं ५० भरतव्यासे ५२६ हीनयित्वा ४७६ अर्धीकृते २३८ दक्षिणार्धभरतेषुः स्यात् । अत्र विजयार्धव्यासे ५० युते सति विजयार्धबाणः स्यात् २८८ अत्रोत्तरभरतव्यासे २३८६२ युते ५२६६३ संपूर्णभरतक्षेत्रबाणः स्यात् । उक्तानां बाणत्रयाणां समानछेदेन स्वकीयस्वकीयांशं मेलयेत् ५२।१२।०९९० ॥ ७६७ ॥ . अथ हिमवदादिपर्वतानां हैमवतादिक्षेत्राणां च बाणानयने करणसूत्रमाह;हिमणगपहुदीवासो दुगुणो भरहूणिदो य णिसहोत्ति । ससबाणा णिसहसरो सविदेहदलो विदेहस्स ॥ ७६८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy