SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०८ त्रिलोकसारे हिमनग प्रभृतिव्यासः द्विगुणः भरतोनितश्च निषधांतम् । स्वस्वत्राणा निषधशरः सविदेहदलः विदेहस्य || ७६८ ॥ हिम । एतावतां शलाकानां १९० एतावति १००००० क्षेत्रे हिमवदादिशलाकानां २|४|८|१६| ३२ किमिति संपात्यापवर्तिते हिमवन्नगप्रभृतीनां व्यासः स्यात् । हिमवतो व्यासः हैमवतक्षेत्रे हरिक्षेत्रे १६०००० २०००० १९ ४०००० १९ महाहिमवद्विरौ निषधगिरौ १९ 1 ३२००० तद्विगुणं कृत्वा ३२०००० ६४०००० सर्वत्र भरतवाणप्रमाणे 1 १९ १९ सति हिमवदादीनां निषधपर्यंत ३०००० १९ ६३००० १९ ७०००० १५०००० १०००० १९ १९ १९ १९ ४५२५ स्वस्ववाणाः स्युः ६३०००० निषधबाण एव विदेहव्यासा ६४०९०० र्धेन २०००० युक्तश्चेत् १५१९०० विदेहार्धस्य बाणो भवति । एतान् बाणान् धृत्वा तत्तत्क्षेत्रपर्वतानां जीवाकृतिः धनुः कृतिः इसुहीणं विक्खंभमित्यादिना आनेतव्या । तत्र दक्षिणभरते तावत् समच्छिन्नेषु ४५२५ वृत्तविष्कंभे समच्छिन्ने १९००००० हीनयित्वा १८६९५४५ एतस्मिंश्चतुर्गुणितेषुणा १० हते सति ३४३०८०९७५०० जीवाकृतिः स्यात् । तस्या मूलं गृहीत्वा १८५२२४ स्वहारेण भक्ते ९७४८ दक्षिणभरतस्य शुद्ध जीवा स्यात् । बाण रूपकृतिं २०४७५६२५ षड्भिर्गुणयित्वा १२२८५३७५० एतस्मिंस्तत्र जीवाकृतौ योजिते ३४४३०९५१२५० दक्षिणभरतस्य धनुः कृतिःस्यात । एतन्मूलं गृहीत्वा १८५५५५ स्वहारेण भक्ते दक्षिणभरतस्य धनुः स्यात् ९७६६ । १९ विजयार्धे तावत् समच्छिन्नेषु॑ ५४७५ समच्छिन्नविष्कंभे १५००००० यित्वा १८९४५२५ एतस्मिंश्चतुर्गुणितेषुणा २११६०० हते सति ४१४९९०९७५०० विजयार्धजीवाकृतिः स्यात् अस्या मूलं गृहीत्वा स्वहारेण भक्ते १०७२०११ विजयार्धनगस्य जीवा स्यात् । बाण ५४३५ कृतिं २९९६५ ६२५ षड्भिर्गुणयित्वा १७९ ५३७५० तत्र जीवा ३६१ १५ ३६१ ८०००० १९ ४०००० १९ ८०००० १९ १६०००० १९ } १०००० १९ अपन २०३६९१ १९
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy