SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३०६ त्रिलोकसारे वांकेन ९ तस्मिन्नर्थे २०२५००० भक्ते सति कुरोर्बाणमायाति २२५००० १९ ॥ ७६४ ॥ अथ प्रकारांतरेण वृत्तविष्कंभवाणयोरानयने करणसूत्रमाह;दुगुणिसुहिदधणुवग्गो बाणोणो अद्धिदो हवे वासो । वासक दिसहिदधणुक दिदलस्स मूलेवि वासमिसु सेसं ॥ द्विगुणेषु हितधनुत्र बाणोनः अर्धितो भवेत् व्यासः । १३१७७९९ ३६१ व्यासकृतिसहितधनुष्कृतिदलस्य मूलेपि व्यासमिषुशेषं ७६१ दुगु । इषुं २२५००० द्विगुणीकृत्य १००० अनेन धनुर्वर्ग १९ । प्राग्वदपवर्तन विधिना भक्त्वा १५४१२८ शेषे ८६ अध उपरि पंचभिरपवर्तिते एवं अत्र स्वांशं समच्छेदेन मेलयित्वा २६३५५९८० अस्मिन् समच्छिन्नबाणं २०२५००० ऊनयित्वा २४३३०९८० अर्धी कृत्य १२१६५४९० भक्ते सति ७११४३३७ कुरो: वृत्तव्यासः स्यात् । १२११६७५७५४ १२१६५४९० वर्गं गृहीत्वा १७१ १३१७७९९० ० ० ० ० ० र समच्छेदेन स्वांश पप युक्तं तं वृत्तव्यासं १४७९९९१४६९४०१०० अत्र धनुःकृते ६५८८९९५००००० - एकाशीत्या ८९ समच्छेदं कृत्वा संयोज्य २०१३७०००६४४०१०० २९२४१ ३६१ ५३३७०८५९५००००० ३६१. २९२४१ २९२४१ मूलं गृहीत्वा १४१९०४९० १७१ व्यासं १२१६७५ १२१६५४९० हीनं कृत्वा २० अस्य हारमेकोनविंशतिर्नवेति द्विधा १९/९ अत्रस्थनवांकेन ९ भक्ते कुरुक्षेत्रस्य बाणः स्यात् २२५९०० ॥ ७६५ ॥ २०२५००० १७१ अथ प्रकारांतरेण धनुःकृतिजीवाकृत्योरानयने करणसूत्रमाह; -- इदलजुद विक्खंभो चउगुणिदिसुणा हदे दु धणुकरणी । Marati छहिं गुणिदं तत्थूणे होदि जीवकढ़ी | ७६६ । इषुदलयुतविष्कंभः चतुर्गुणितेषुणा हते तु धनुःकरणी । बाणकृतं पभिः गुणितं तत्रोने भवति जीवकृतिः ॥ ७६६ ॥ अत्र
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy