SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । १८७ I अभिजिण | अभिजिदादि नव स्वातिः पूर्वा उत्तरचन्द्रस्य प्रथममार्गोपरित त्प्रदेशे चरन्ति । तृतीये मार्गे मघापुनर्वसू चरतः । सप्तमे मार्गे रोहिणी चित्रा च चरतः ॥ ४३७ ॥ छट्टमद समेयारसमे कित्तिय विसाह अणुराहा जेट्ठा कमेण सेसा पण्णारसममि अडेव ॥ ४३८ ॥ षष्ठाष्टमदशमैकादशे कृत्तिका विशाखा अनुराधा | ज्येष्ठ क्रमेण शेषाणि पंचदशे अष्टैव ॥ ४३८ ॥ छमदसमे । षष्टाष्टमदशमैकादशे मार्गे कृत्तिका विशाखा अनुराधा ज्येष्ठ क्रमेण चरन्ति । शेषाण्यष्टैव नक्षत्राणि पंचदशे मार्गे चरन्ति ॥ ४३८॥ शेषनक्षत्राणि कानीति चेत्; हत्थं मूलतियं विय मियसिरदुगपुस्तदोणि अट्ठेव । अपहे णक्खत्ता तिद्वंति हु बारसादीया ॥ ४३९ ॥ हस्तः मूलत्रयं अपि मृगशीर्षद्विकं पुष्यद्वयं अष्टेव । अष्टपथे नक्षत्राणि तिष्ठति हि द्वादशादीनि ॥ ४३९ ॥ - हत्थं मूल । हस्तः मूलत्रयं मूलपूर्वाषाढोत्तराषाढमित्यर्थः । मृगशीर्षाद्विकं मृगशीर्षाद्रेत्यर्थः । पुष्यद्वयं पुष्याइलषेत्यर्थः । इत्यष्टैव एतानि नक्षाणि प्रथमा-दिपथेषु द्वादशादीनि अष्टसु पथेषु तिष्ठन्ति ॥ ४३९ ॥ नक्षत्राणां तारासंख्यां गाथाद्वयेनाह ; कित्तिय पहुदिसु तारा छप्पण तियएक छत्ति छक चऊ । दोद्दो पंचकेकं चउ छत्तियणवचडक चऊ ॥ ४४० ॥ कृतिकाप्रभृतिषु ताराः षट् पंच तिस्रः एका षट् त्रिषङ्कचतुः । द्वे द्वे पंच एकैका चतुःषट् त्रिकनवचतुष्काः चतस्रः ॥ ४४० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy