SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे षट्राः चतस्रः कित्तिय । कृत्तिकाप्रभृतिषु ताराः षट् पंच तिस्र एका षट् तिस्रः द्वे द्वे पंच एकैका चतस्रः षट् तिस्रः नव चतुष्काश्चतस्रः ॥ ४४० ॥ तिय तिय पंचेकाराहियसय दो दो कमेण बत्तीसा । पंच य तिणि य तारा अट्ठावीसाण रिक्खाणं ॥ ४४१ ॥ १८८ तिस्रः तिस्रः पंचैकादशाधिकशतं द्वे द्वे क्रमेण द्वात्रिंशत् । पंच च तिस्रः च तारा अष्टाविंशानां ऋक्षाणाम् ॥ ४४१ ॥ तिय तिय । तिस्रस्तिस्रः पंचैकादशाधिकशतं द्वे द्वे द्वात्रिंशत् पंच तिस्रः 'एत्येतास्ताराः क्रमेणाष्टाविंशतिनक्षत्राणां भवन्ति ॥ ४४१ ॥ तासां ताराणामाकारविशेषं गाथात्रयेणाह ; वीयणसयलुट्ठीए मियसिरदीवे य तोरणे छत्ते । बलियो विय सरजुगहत्थुप्पले दीवे ॥ ४४२ ॥ वीजनशकटोद्धिका मृगशिरदीपे च तोरणे छत्रे । वल्मीकगोमूत्र अपि शरयुगहस्तोत्पले दीपे ॥ ४४२ ॥ वीयण । वीजननिभा शकटोद्धिकानिभा मृगशिरोनिभा दीपनिभा तोरणनिभा छत्रनिभा वल्मीकनिभा गोमूत्रनिभा सरयुगनिभे हस्तनिभा उत्पलनिभा दीपनिभा ॥ ४४२ ॥ अधियरणे वरहारे वीणासिंगे य विच्छिए सरिसा । दुक्कयवावीहरिगजकुंभे मुरवे पतंतपक्खीए ॥ ४४३ ॥ अधिकरणे वरहारे वीणाशृंगे च वृश्चिकेन सदृशाः । दुष्कृतवापीहरिगजकुंभेन मुरजेन पतत्पक्षिणा ॥ ४४३॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy