SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। १६३ १००००० एताद्धारवर्षशलाकानां ३१ निषधशलाकानां च ६३ किय क्षेत्र' मिति संपात्य गुणिते हरिवर्षबाणः ३१९९०० निषधबाणः ६३०९०० एतौ हरिवर्षनिषधबाणौ समानछेदीकृते १२० जंबूचारधरा १८० न्यूनौ चेत् इह चक्षुरध्वानयने बाणौ स्यातां ३०६५८० । ६२६५८० तयोर्वृत्तविष्कंभः पुनः जंबूद्वीपे १ ल द्वीपचारक्षेत्रं १८० द्विगुणीकृत्य ३६० अपनीते अभ्यंतरवीथीविस्तारः स्यात् ९९६४० अमुं विष्कंभं समच्छेदीकृत्य १८९३१६° अत्रेसु ३०६५८० हीणं विक्खभं १५८६५८० चउगुणिदिसुणा १२२६३२० हदे दु जीवकदी- १९५ । ६५४८५६०० बाणकदिं ९३९ ९१२६६४०° छहिगुणिदे ५६३९३१७७८४०० तत्थ जुदे धणुकी होदी २५०।९६ ०२५६४००० तन्मूलं १५८।१५२ स्वहारेण भक्तं चेत् ८३३७७६९ शेषं हरिवर्षचापं स्यात्। निषधस्य तावत् समच्छेदीकृते तस्मि९९६४० न्नेव विष्कंभे १८९३१६० इसु ६२६५८० हीणं विक्खंभं १२६६५८० चउगुणिदिसुणा २५०६३२० हदे दु जीवकदी 3१७४५४५८५६०० बाणकदिं ३९२६०२४९६४०० छहिगुणिदे. २३५५६१४६७८०० तत्थ जुदे धणुकदी होदि ५५३००६६७६४००० तन्मूलं २३५१६१० एतस्मिन् स्वहारेण १९ भक्ते १२३७६८ शेषे १६ निषधगिरिचापं स्यात् ।। ३९२ ॥ अथैवमानीतयोश्चापयोः किं कर्तव्यमित्यत्राह;हरिगिरिधणुसेसद्धं पासभुजो सत्तसगतितेसीदी। . हरिवस्से णिसहधणू अडछस्सगतीसबारं च ॥ ३९३ ॥ हरिगिरिधनुः शेषाधैं पार्श्वभुजः सप्तसप्तत्रिव्यशीतिः । हरिवर्षे निषधधनुः अष्टषट्सप्तत्रिंशद्वादश च ॥ ३९३ ॥ हरि । हरिक्षेत्रधनुः ८३३७७१ निषधगिरिधनुषि १२३७६८१६ शेषिते ४०३९१९ शे सति तद्राशावेक १ मपनीयार्थीकृत्य २०१९५ ३६१
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy