SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६२ त्रिलोकसारे इगिवीसछदालसयं साहियमागम्म णिसह उवरिमिणो। दिस्सदि अउज्झमज्झे तेणूणो णिसहपालभुजो॥३९०॥ एकविंशतिषट्चत्वारिंशच्छतं साधिकं आगत्य निषधोपरि इनः । दृश्यते अयोध्यामध्ये तेनोनः निषधपार्श्वभुनः ॥ ३९० ॥ इगिवीस । एकविंशत्युत्तरषट्चत्वारिंशच्छतं साधिकं १४६२१ किंतत्साधिकं, अध्वचापयोः शेषं न परस्परहारेणाधः उपरि गुणयित्वा है। शेषिते टि एवमनेन साधिकमित्युच्यते । एतावन्निषधस्योपर्यागत्य इनो दृश्यते अयोध्यामध्ये उत्कृष्टपुरुषैः। निषधपार्श्वभुजः २०१९६ तेनागतंक्षेत्रेण १४६२१ न्यूनः अग्रे वक्ष्यमाणं भवति ॥ ३९० ।। णिसहुवरि गंतव्वं पणसगवण्णास पंच देसूणा । तेत्तियमेत्तं गत्ता णिसहे अत्थं च जादि रवी ॥ ३९१ ॥ निषधोपरि गंतव्यं पंचसप्तपंचाशत् पंचदेशोना । तावन्मानं गत्वा निषधे अस्तं च याति रविः ॥ ३९१ ॥ णिसहु । निषधोपरि गंतव्यं पंच सप्त पंचाशत् पंच देशो ना ५५७५ एतावन्मात्रमेव निषधस्योपरि गत्वा रविः अस्तं याति ॥ ३९१ ।। इदानी प्रकृतचापानयनार्थं तद्वाणानयनप्रकारमाह;जंबूचारधरूणो हरिवस्ससरो य णिसहबाणो य । इह बाणावह पुण अभंतरवीहिवित्थारो ॥ ३९२ ॥ जंबूचारधरोनः हरिवर्षशरः च निषधबाणश्च । इह बाणवृत्तं पुनः अभ्यंतरवीथीविस्तारः ॥ ३९२ ॥ जंबूचार । अंतधणं १६ गुण २ गुणियं ३२ आदिविहीणं ३१ रूऊणुत्तरभाजयं ३१ इति शलाकामानीय एतावच्छलाकानां १९० एतावति क्षेत्रे
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy