SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ व्यंतरलोकाधिकारः। . अथ तन्नगरप्राकारद्वारयोरुदयादिभेदमाह;तप्पायारुदयतियं पणहत्तरिपण्णवीसपंचदलं । दारुदओ वित्थारो पंचघणद्धं तदद्धं च ॥ २८५ ॥ तत्प्राकारोदयत्रयं पंचसप्ततिपंचविंशतिपंचदलम् । द्वारोदयो विस्तारः पंचधनार्ध तदर्धं च ॥ २८५ ॥ तप्पाया। तत्प्राकारोदयत्रयं पंचसप्ततिदलं १५ पंचविंशतिदलं ३५ 'पंचदलं ३ तवारोदयो विस्तारश्च पंचधनार्ध १२५ तदर्धं च १३५१२८५। अथ तदुपरिमप्रासादस्वरूपं निरूपयति;-- तस्सुवरि पासादो पणहत्तरितुंगओ सुधम्मसहा । पणकदिदल तद्दल णवदीहरवासुदय कोस ओगाढा२८६ तस्योपरि प्रासादः पंचसप्ततितुंगः सुधर्मसभा। पंचकृतिदलं तद्दलं नव दीर्वव्यासोदयाः कोशः अवगाढः ॥२८६॥ तस्सुव । तस्योपरि प्रासादः पंचसप्ततितुंगः स एव सुधर्मसभेत्याख्यायते । पंचकृतिदलं २५ तद्दलं है नव ९ एते यथासंख्यं दीर्घव्यासोदयाः तदवगाढः कुट्टिमा भूमिः एकक्रोशः ।। २८६ ।। अथ तत्प्रासादस्य द्वारोदयादीन्निरूपयति;-. तिस्से दारुदओ दुगइगि वासो दक्खिणुत्तरिंदाणं। सवेसिंणगराणं पायारादीणि सरिसाणि ॥ २८७ ॥ तस्याः द्वारोदयः द्विकमेकं व्यासः दक्षिणोत्तरेंद्राणाम् । • सर्वेषां नगराणां प्राकारादिानि सदृशानि ॥ २८७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy