SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११६ त्रिलोकसारे तिस्से । तस्याः सुधर्मसभायाः द्वारोदयः द्वियोजनं एकयोजनव्यासः । दक्षिणोत्तरेंद्राणां सर्वेषां नगराणां प्राकारादीनि सदृशानि ॥ २८७ ॥ अथ तन्नगरबाह्यवनस्वरूपं निरूपयति ; पुरदो गंतूण बहिं चउद्दिसं जोयणाणि बिसहस्सं । इगिलक्खायद तद्दलवासजुदा रम्मवणखंडा ॥ २८८ ॥ पुराद्गत्वा बहिः चतुर्दिशं योजनानि द्विसहस्रं । एकलक्षायताः तद्दलव्यासयुताः रम्यवनखंडाः ॥ २८८ ॥ पुरदो । पुराद्गत्वा बहिश्चतसृषु दिशासु योजनानि द्विसहस्रक लक्षायाः तदर्धव्यासयुता रम्यवनखंडाः ॥ २८८ ॥ - अथ तद्वीप स्थितगणिकानगर विस्तारसंख्यादिकं निरूपयति ;तत्थेव य गणिकाणं चुलसीदिसहस्सविउलणयराणि । सेसाणं भोम्माणं अणेयदीवे समुद्दे य ॥ २८९ ॥ तत्रैव च गणिकानां चतुरशीतिसहस्रविपुलनगराणि । शेषाणां भौमानां अनेकद्वीपे समुद्रे च ॥ २८९ ॥ I तत्थेव । तत्रैव द्वीपे गणिकानां चतुरशीतिसहस्रविपुलनगराणि शेषाणां भौमानां अनेकद्वीपे अनेकसमुद्रे च नगराणि ॥ २८९ ॥ अथ कुलविशेषमवलंब्य निलयभेदमाह; - भूदाण रक्खसाणं चउदस सोलस सहरस भवणाणि । साण वाणवेंतरदेवाणं उवरि णिलयाणि ॥ २९० ॥ भूतानां राक्षसानां चतुर्दश षोडश सहस्रं भवनानि । शेषाणां वानव्यंतरदेवानां उपरि निलयानि ।। २९० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy