SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे ११४ अथ तदानीकसंख्यामाह; - अट्ठावीससहस्सं पढमं दुगुणं कमेण चरिमोत्ति । सविंदणं सरिसा पइण्णयादी असंखमिदा ॥ २८२ ॥ अष्टाविंशसहस्राणि प्रथमं द्विगुणं क्रमेण चरमांतम् । सर्वेद्राणां सदृशाः प्रकीर्णकादयः असंख्यमिताः ॥ २८२ ॥ अट्ठावीस | अष्टाविंशतिः सहस्राणि प्रथमं प्रमाणं क्रमेण द्विगुणं चरमं यावत् । सर्वेद्राणां सदृशा: आनीकसंख्याः चतुर्निकायेषु प्रकीर्णकादयः असंख्यातमिताः ॥ २८२ ॥ अथ व्यंतरेद्राणां नगराश्रयद्वीपसंज्ञामाह; -- अंजणकवज्जधाउक सुवण्णमणोसिलकवज्जरजदेसु । हिंगुलि हरिदाले दीवे भोम्मिंदणयराणि ॥ २८३ ॥ अंजनकवज्रधातुकसुवर्णमनःशिलक वजरतत्रेषु । हिंगुलिके हरिताले द्वीपे भौमेंद्रनगराणि ॥ २८३ ॥ अंजणक । छायामात्रमेवार्थः ॥ २८३ ॥ अथ तन्नगरसंज्ञामायामं चाह; - भोमिंदकं मज्झे पहकंतावत्तमज्झ चरिमंका | पुव्वादिसु जंबुसमा पणपणणयराणि समभागे ॥ २८४ ॥ भौमेंद्रांकं मध्ये प्रभकांतावर्तमध्याः चरमांकाः । पूर्वादिषु जंबूसमानि पंच पंच नगराणि समभागे ॥ २८४॥ भोमिं । भौमेंद्रः किंनरस्तदेवांकं मध्ये पुरि प्रभकांतावर्तमध्या: भौमेंद्रांकचरमांकाः पूर्वादिषु जंबूद्वीपसमानि पंच पंच नगराणि समभागे ॥ २८४ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy