SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि श्री उपां ० विषयानुक्रमे || 2 || ॥ उपांग+प्रकीर्णकसूत्र-लघुबृहद्विषयानुक्रमौ [ उपांगसूत्र- १ “औपपातिक" ] मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) वर्णनं संसारस्य समुद्रेग रूपर्क, संयमस्य च पोतेन । २२ असुरकुमारागमनवर्णनम् । २३ शेषभवनवास्यागमनवर्णनम् । २४ व्यन्तरागमनवर्णनम् । । • २९ अभिषेक हस्ति (लानयनादेशः । ६१ ३० हस्तिनो वर्णनं, तदानयनं, यानवर्णनं, यानशालिकेन यानानयनम् । ६४ ३१ कोणिकस्यानशाला प्रवेशमर्दनमज्जनविलेपनालङ्कारनिर्गमाष्टमङ्गपूर्ण - कलशादिच्छत्रयष्टिग्रहादिहयगजरथवर्णनं, महद्धर्द्धा निर्गमय । ७३ ३२ अर्थार्थ्याभिनन्दनादि, पञ्चाभिगमाः पर्युपासना च । ३३ कुब्जादिवासी परिवृतसुभद्वार श्यागमनादिवर्णनम्। ७६ ५० ५१ ५२ ५२ २५ ज्योतिष्कागमनवर्णनम् । २६ वैमानिकागमनवर्णनम् (देव्यागमनवर्णनम् । २७ चम्पायां जनसमवायः, बीरागमनसमा ५६ चारः, उग्रपुत्रादीनां वन्दनपू अनाद्यर्थमागमेच्छा, स्नानादि, हयरोहादि, प्रदक्षिणादि । ६१ २८ प्रवृत्तित्र्यातकृता वर्धीपनिका, प्रीति दानादि च । ६५ । ७७ ३४, १-५* श्रीवीरस्य पर्षत्स्वरयो वर्णनं, ले कालो कास्तित्वादिपाणातिपातविरमणादिदेशना, नरकादिगतिहेत्वादि, ~20~ ८२ पञ्च महाव्रतद्वादव्रतस्वरूपम् । ३५-३७ श्रोतॄणां दीक्षाद्वा शतप्रतिपत्तिसम्यक्त्वानि ३५ कोणिककृताप्रशंसा, ३६ सुभद्रादिराशीकृताप्रशंसा ३७ । ३८ ६ - ७* गौतमस्य वर्णनं, जातश्रद्ध त्वादि, प्रश्नब्ध (१२) ८३ (१) असंयतस्य पापाश्रवः, (२) मोहाश्रवः (३) मोहनीयवेदने मोहबन्धभजना (४) उत्सन्नासघातिनां नरके उपपातः, (५) अकामतृक्षुधादिमतां दशसहस्र स्थितिषु देवेषूपपातः (६) अन्दुबद्धादीनां द्वादशवर्षसहस्रस्थितिकेषु (७) - श्री औपपा० बृहद्विषयानुक्रमः || 2 ||
SR No.007214
Book TitleUpaang Prakirnak Sootra Vishayaanukram 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy