SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी उपांग+प्रकीर्णकसूत्र-लघुबृहविषयानुक्रमौ ___ [ उपांगसूत्र-१ “औपपातिक] मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) साहित्य प्रत सूत्राक श्रीउपा. विषयानुक्रमे ॥ श्रीउपांगादीनां बृहद्विषयानुक्रमः यहा श्रीऔपपा० बृहद्विषयानुक्रमः देखीए १३ दीप क्रमांक के लिए देखीए [आगम-१२] उपांग-१ औपपातिक श्रीऔपपातिकोपांगस्य वृहद् | ७ धारिणीराज्ञीवर्णनम् । दि, कनकावल्यादितपो, मासिक्याविषयानुक्रमः ८ प्रवृत्तिव्यावृतिवर्णनम् । दिप्रतिमाकारकसाधुवर्णन, जात्यादिसूत्राणि १३: सूत्रगाथाः३०. | ९ कोणिकराजोपस्थानशालोपवेशनम् । १४ साधुगुणवर्णनम् । मङ्गलोपोद्घातादि । ११. श्रीमहावीरवर्णनं, उपग्रामे श्रीबीरा- | १७ ईयर्यासमित्यादिगुणानामप्रतिबद्ध१ चम्पावर्णनम् । १ गमनं च। २२ तायाश्च वर्णनम् । २ पूर्णभद्रचैत्यवर्णनम् । ६/११ प्रवृत्तिव्यापृतकृता बर्दापनिका। २४८ वाद्याभ्यन्तरे तपसी। ३ वनखण्डवर्णनम् । ८१२ कोणिककृतमभ्युत्थाननमस्कारप्रीति- १९ अनशनादीनां बाबभेदानां वर्णनम् | ११| ४ अशोकवृक्षवर्णनम् । १० दानादि। २६ २० प्रायश्चित्तादीनामभ्यन्तरभेदानां ५ पृथ्वीशिलापट्टकवर्णनम् । ११ १३ श्रीवीरस्य पूर्णभद्रे समवसरणम् । २६ वर्णनम् । १५ ६ कोणिकराजवर्णनम् । १२/१६ उमप्रवजितादिसाधुवर्णनं मतिज्ञान्या- | २१ मुनीनां वाचनापृच्छाधर्मकथादि 'सवृत्तिक आगम सुत्ताणि ॥ ७ ~19~
SR No.007214
Book TitleUpaang Prakirnak Sootra Vishayaanukram 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy