SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखी 'सवृत्तिक आगम सुत्ताणि श्री उपां० विषयानुक्रमे ॥ ९ ॥ उपांग+प्रकीर्णकसूत्र-लघुबृहद्विषयानुक्रमौ [ उपांगसूत्र- १ “औपपातिक" ] संकलितः उपांग+प्रकीर्णक- सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) मुनि दीपरत्नसागरेण पुनः कृतिभद्र कमातापितृशुश्रूषकादीनां चदुर्दशवर्षसहस्र खितिकेषु (८) पतिगतिकानां चतुःषष्टो (९) दकद्वितीयादीनां चतुरशीतौ (१०) होत्रिकादिवानप्रस्थानां (११) का दर्पिकादिनामपि (१) सांख्यज्योतिगदिपरिव्राजकानां दानशौचतीर्थाभिषेकवादिनां च दशसागरोप मेषूपपात ७ ३२ (२३) अम्बडशिष्यसप्तशत्या अदत्ता दानरक्षा वालुका संस्तारकः अद्वीडनमस्कार अम्बडसमीपत्याख्यातहिंसादेवीरसाक्षिकं प्रत्याख्यानं चतुर्विधाहारत्यागः शरीर ९४ व्युत्सर्गः, अनशनं च, दशसागरोपमेधूपपातः, नवरमाराधकाः । ९६ ४० (१४) अम्बस्य वैक्रियलfaura विज्ञानं शतगृहे वसति: अभिगतजीवत्यादि आधाकर्मादिवर्जनं अ नर्थदण्ड (४) त्यागः नटमानादि अन्यतीर्थिक वन्दनत्यागश्च अनश नेन ब्रह्मलोके उत्पत्तिः, महाविदेहेअवतारः दृढप्रतिज्ञेत्यभिधानं द्वाससतिः कहा: कलाचार्य सत्कारः भोगेऽव्यासङ्गः प्रव्रज्या सिद्धिश्ध १०३ ४१. (१५) आचार्यमत्यनीकादीनां त्रयो. दशसागरोपमेषूत्पत्तिरनाराधकाश्चः (१६) जातिस्मारकापुत्रतादिमतां, ति ~21~ रथां चाष्टादश सागरेषूत्पत्तिराराधकाश्ध, (१७) द्विगृहान्तरिकाद्या जीविकानां द्वाविंशती (१८) आत्मोत्कर्षिता दीनां द्वाविंशती, (१९) बहुरतादीनामेकविंशती, अनाराधकाश्च, (२०) अल्पारम्भदेश विरतिजीवाजीवावबोधादिपौषधालोचनसमाधियुतानां द्वाविंशतौ (२१) अनारम्भसर्वपापनिवृत्तिमतां साधूनां तु त्रयस्त्रिंशति, (२२) क्षीणक्रोधादीनां मोक्षः । १०७ ४२, ८" केवलि समुद्घाते (प्रदेशैर्निर्जरापु दुगलैश्च लोकव्याप्तिः, व्याप्तम्राणपुद्रलवच्छास्रज्ञानादि, वेदनीयादिक्षयार्थं समुद्घातः असंख्यातसाम श्रीऔपपा० बृहदू विषयानुक्रमः ॥ ९ ॥
SR No.007214
Book TitleUpaang Prakirnak Sootra Vishayaanukram 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages124
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy