SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१२८] गाथा ॥२..॥ दीप अनुक्रम [१३३] कल्प. सुबो व्या० ६ ॥१२१॥ Jan Education in दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) मूलं [१२८] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ........... व्याख्यान [६] आभोगयति-प्रापयति यस्तं एवंविधं ( पोस होव वासं पट्टर्विसु ) पौषधोपवासं कृतवन्तः, आहारत्यागपौषधरूपं उपवासं चकुरित्यर्थः, अन्यथा दीपकरणं न सम्भवति, ततश्च (गए से भावुजोए दब्बुजोअं करिस्सामो) गतः स भावोद्योतः ततो द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तिताः, ततः प्रभृति दीपोत्सवः संवृत्तः कार्त्तिक शुक्लप्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैश्व के अतस्तत्रापि जनप्रमोदः, नन्दिवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकार्त्तः सुदर्शनया भगिन्या सम्बोध्य सादरं खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीया पर्व रूढिः ॥ १२८ ॥ ( जं स्यणिं च णं समणे भगवं महावीरे ) यस्यां रात्री श्रमणो भगवान् महावीरः (कालगए जाव सहदुक्खष्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं यणिं च णं ) तस्यां च रात्रौ (खुद्दार भासरामी नाम महग्गहे) क्षुद्रात्मा- क्रूरखभाव एवंविधो भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसी ? - ( दोवाससहस्सा ) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् (समणस्स भगवक्षो महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( जम्मनक्खत्तं संकते ) जन्मनक्षत्रं- उत्तराफाल्गुनी नक्षत्रं सकान्तः, तत्रांष्टाशीतिर्ब्रहाः, ते चेमे-अङ्गारको १ विकालको २ लोहिताक्षः ३ शनैश्वरः ४ आधुनिकः ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानकः ११ सोमः १२ सहितः १३ आश्वासनः | १४ कार्योगः १५ कर्बुरकः १६ अजकरकः १७ दुन्दुभकः १८ शङ्खः १९ शङ्खनाभः २० शङ्खवर्णाभः २१ कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीलः २५ नीलावभासः २६ रूपी २७ रूपावभासः २८ भस्मः २९ भस्म For Pride & Personal Use On ~260~ दीपालिका आवृद्वितीया सू. १२८ १५ २० २५ ॥१२१॥ २७ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy