SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१२७] गाथा ||R..|| दीप अनुक्रम [१३२] क.सु. ११ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [६] मूलं [१२७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: बालचन्तवश्वले लगिष्यं किं केवल भागर्ममार्गविष्यं ? किं मुक्तौ सङ्कीर्ण अभविष्यत् ? किं वा तव भारोऽभविष्यद् यदेवं मां विमुच्य गतः एवं च 'वीर वीर' इति कुर्वतो 'वी' इति मुखे लग्नं गौतमस्य, तथा च हुं ज्ञातं बीतरागा निःस्नेहा भवन्ति, ममैवायं अपराधो यन्मया तदा श्रुतोपयोगो न दत्तः, धिमिमं एकपाक्षिकं स्नेहूं, अलं स्नेहेन, एकोऽस्मि, नास्ति कञ्चन मम, एवं सम्यक् साम्यं भावयत्रस्तस्य केवलमुत्पेदे-मुक्खमग्गपवअण्णाणं सिणेहो वज्जसिंखला । वीरे जीवंतए जाओ, गोअमोजं न केवली ॥१॥ प्रातःकाले इन्द्राधैर्महिमा कृतः, | अत्र कवि :- अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत्, चित्रं श्रीगौतमप्रभोः ॥ १ ॥ स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य, दीर्घायुरितिकृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ, सुधर्मखामिनोऽपि पश्चात् केवलोत्पत्तिः, सोऽप्यष्टौ वर्षाणि विहृत्यार्यजम्बूस्वामिनो गणं समर्प्य सिद्धिं गतः । (१२७)॥ ( जं स्यणि चणं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीरः ( कालगए जाव सबदुक्खष्पहीणे) कालगतः यावत् सर्वदुः खमक्षीणः (तं स्यणिं च णं) तस्यामेव रजन्यां (नवमलई नवले - च्छई कासीको सलगा ) नवमलकीजातीया:- काशीदेशस्य राजानः नवले कछकी जातीयाः - कोशलदेशस्य राजानः (अट्ठारसवि गणरायाणो ) ते च कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजा अष्टादश, ये चेटकमहाराजस्य सामन्ताः श्रूयन्ते, ( अमावासाए ) ते तस्यां अमावास्यायां (पाराभोअं ) पारं संसारपारं १ मोक्षमार्गप्रपन्नानां नेहो पचशृंखला। वीरे जीवति जातो गौतमो यन्न केवली ॥ १ ॥ Education in *** अथ दिपालिका एवं भ्रातृ-द्वितीयायाः उत्पत्ति वर्णयते For Pile & Fersonal Use O ~ 259~ श्रीगौतमकेवल स. १२७ ५ १० १३
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy