SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२९] / गाथा [...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१२९] गाथा ||२..|| 18 राशि३० तिलः ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्णः ३४ कार्यः ३५ वन्ध्यः ३६ इन्द्राग्निः ३७ धूमकेतुः |३८ हरिः ३९ पिङ्गला ४० बुधः ४१ शुक्रः ४२ बृहस्पति४३ राहु। ४४ अगस्तिः४५ माणवक:४६ कामस्पर्श४० | मणं पूजाधुरः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्प: ५१ प्रकल्पः ५२ जटाल: ५३ अरुणः ५४ अग्नि: ५५ कालः ५६ हानिः सू. महाकाल:५७ खस्तिक:५८सौवस्तिका ५९ वर्धमानः ६०प्रलम्बः ६१ नित्यालोकः ६२ नित्योयोतः६३ स्वयम्प्रभः है|६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमकरः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजाः ७० विरजाः ७१ अशोकः ७२ वीतशोकः ७३ बिततः ७४ विवस्त्रः ७५ विशाल: ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करक: ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतु:८८ इत्यष्टाशीतिहाः ॥१२॥ | (जप्पभिहं च णं से खुद्दाए भासरासी महग्गहे) यतःप्रभृति सक्षुद्वात्मा भइमराशिनामा महाग्रहः (दोवा-IIS ससहस्सठिई) द्विवर्षसहस्रस्थितिः (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जम्म-19 नक्खत्तं संकते) जन्मनक्षत्रं सक्रान्तः (तप्पभिई च णं समणाणं निग्गंथाणं निग्गंधीण य) ततः प्रभृति श्रमणानां-तपस्विनां निर्ग्रन्थानां-साधूनां निग्रन्थीनां-साध्वीनां च (नो उदिए उदिए पूआसकारे पवत्तह) उदितोदित:-उत्तरोत्तर वृद्धिमान ईदृशः पूजा-वन्दनादिका. सत्कारो-वनदानादिबहुमान: स न प्रवर्तते, अत एव शक्रेण स्वामी विज्ञप्तो-यत् क्षणं आयुर्वर्द्धयत येन भवत्सु जीवत्सु भवजन्मनक्षत्रं सङ्क्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्ष्यति, ततः प्रभुणोक्तं-न खलु शक ! कदाचिदपि इदं भूतपूर्व यत् || दीप अनुक्रम [१३४] ~261~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy