SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११७] गाथा ||..|| दीप अनुक्रम [११९] कल्प. सुबो व्या० ६ ।। ९८ ।। Jan Education Inter दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [६] मूलं [११७] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: दरिद्रो भगवतो वार्षिकदानावसरे परदेशं गतोऽभूत्, तत्रापि निर्भाग्यत्वात् किञ्चिदप्राप्य गृहमागतो भार्यया तर्जितो-रे अभाग्यशेखर! यदा भगवता श्रीवर्धमानेन सुवर्णमेघायितं तदा त्वं परदेशे गतः, अधुना पुनर्निर्धनः समागतो, याहि दूरं मुखं मा दर्शय, अथवा सांप्रतं अपि तमेव जङ्गमं कल्पतरुं याचख यथा तव दारिद्र्यं हरति यतः - यैः प्राग्दत्तानि दानानि पुनर्दातुं हि ते क्षमाः । शुष्कोऽपि हि नदीमार्गः, खन्यते सलिलार्थिभिः ॥ १ ॥ इत्यादिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वमागत्य विज्ञपयामास प्रभो ! त्वं जगदुपकारी विश्वस्यापि त्वया दारिद्र्यं निर्मूलितं अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाभूवं, तत्रापि किं किं न कयं ? को को न पत्थिओ ? कह कह न नामिअं सीसं ? | भरउअरस्स कए किं न कथं न कायव्वं ? ॥ १ ॥ तथापि भ्रमता मया न किञ्चित् प्राप्तं, ततोऽहं निष्पुण्यो निराश्रयो निर्द्धनस्त्वामेव जगद्वाञ्छितदायकं शरणायोपेतोऽस्मि तव च विश्वदारिद्र्य हरस्य मदारिग्रहरणं कियत्मानं ?, यतः - संपूरिताशेषमहीतलस्य, पयोधरस्याद्रुतशक्तिभाजः । किं तुम्बपात्रप्रतिपूरणाय, भवेत्प्रयासस्य कणोऽपि नूनम् ? ॥ १ ॥ एवं च याचमानाय विप्राय करुणापरेण भगवता देवदृष्यवस्त्रस्य अर्द्ध दत्तं इदं च तादृगदानदायिनोऽपि भगवतो निष्प्रयोजनस्यापि वस्त्रस्य यदर्द्धदानं तत् भगवत्सन्ततेर्वखपात्रेषु मृच्छ सूचयति इति केचित् १ प्रथमं विप्रकुलोत्पन्नत्वं सूचयतीत्यपरे २ ब्राह्मणस्तु तदर्द्ध गृहीत्वा दशाञ्चलकृते तुन्नत्रायस्यादर्शयत् विप्रेण तस्याग्रे सकले व्यतिकरे १ किं किं न कृतं कः को न प्रार्थितः क क न नामितं शीर्ष । दुर्भरोदरस्य कृते किं न कृतं किं न कर्तव्यम् ॥ १ ॥ For Pile & Fersonal Use On ~ 214~ विप्राय वस्त्रदानम् २० २५ ॥ ९८ ॥ imetaly.ag
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy