SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११७] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११७] गाथा ||१..|| र्थ तत्रागतः, आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यै- अभिग्रहाः स्तापसैः स्वस्खकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशङ्क खादन्ति, ततः कुटीरखामिना कुलपतेः पश्चअचेलIS पुरतो राधाः कृताः, कुलपतिरप्यांगत्य भगवन्तं उवाच-हे बर्द्धमान ! पक्षिणोऽपि खनीडरक्षणे दक्षा भवन्ति, त्वं तावत् राजपुत्रोऽपि खं आश्रयं रक्षितुं अशक्तोऽसि ?, ततः प्रभुमयि सति एषां अप्रीतिरिति विचिन्त्या-14 ११७ पाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिक्रान्ते वर्षायां एव इमान् पञ्च अभिग्रहान् अभिगृल्य अस्थिकग्राम प्रति ५ प्रस्थितः, अभिग्रहाश्चेमे-नाप्रीतिमद्गृहे वास. १, स्थेयं प्रतिमया सह २ । न गेहिविनयः कार्यों ३, मौन पाणी च भोजनम् ५॥१॥ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (संवच्छरं साहियं मास) साधिकमासाधिकसंवत्सरं यावत् (चीवरधारी हुस्था) चीवरधारी अभूत् (तेणं परं अचेलए) तेन परंततः ऊध्र्व-साधिकमासाधिकवर्षीय च अचेलकः (पाणिपडिग्गहिए) पाणिपतग्रहा-करपात्रश्चाभवत्।। तत्र अचेलकभवनं चैवं-साधिकमासाधिकसंवत्सरादूर्ध्वं विहरन् दक्षिणवाचालपुरासन्नसुवर्णवालुकानदी-|| तटे कण्टके विलग्य देवदूष्याः पतिते सति भगवान सिंहावलोकनेन तदद्राक्षीत्, ममत्वेनेति केचित् १ स्थण्डि-। लेऽस्थण्डिले वा पतितमिति विलोकनायेत्यन्ये २ अमत्सन्ततेर्वस्त्रपात्रं सुलभं दुर्लभं वा भावीति विलोकनार्थ इर्त्यपरे ३, वृद्धास्तु कण्टके वस्त्रविलगनात् खशासनं कण्टकबहुलं भविष्यतीति विज्ञाय निर्लोभत्वात् तदखाई। ISन जग्राहेति, ततः पितुमित्रेण ब्राह्मणेन गृहीतं, अर्द्ध तु तस्यैव पूर्व प्रभुणा दतं अभूत, तचैवं-स हि पूर्व | दीप अनुक्रम [११९] ISO HOBanushranvaro ~213~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy