SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११७] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११७] गाथा ||१..|| निवेदिते सोऽप्युवाच-याहि भो ब्राह्मण ! तमेव प्रभु अनुगच्छ, स हि निर्ममः करुणाम्भोधिर्दितीयं अपि अर्द्ध दास्यति, ततस्तदर्द्धद्वयं अहं तथा संयोजयिष्यामि यथा अक्षतस्येव तस्य दीनारलक्ष मूल्यं भविष्यति, मृद्धिदान तेन च अर्धमधै विभक्तेन द्वयोरप्यावयोरियं यास्यति, इति तत्प्रेरितो विप्रोऽपि पुनः प्रभुपार्श्वमांगतो लज्जया प्रार्थयितुं अशक्को वर्ष यावत् पृष्ठे बभ्राम, ततश्च खयं पतितं तदध गृहीत्वा जगाम, तदेवं भगवता। सवस्त्रधर्मप्ररूपणाय साधिकमासाधिकं वर्ष यावद्वस्त्रं स्वीकृतं, सपात्रधर्मस्थापनाय च प्रथमां पारणां पात्रेण| कृतवान , ततः परं तु यावज्जीवं अचेलकः पाणिपात्रश्चाभूत् । एवं च विहरतो भगवतः कदाचिदू गङ्गातटे सक्ष्ममृत्तिकाकर्दमप्रतिबिम्बितासु पदपनिषु चक्रध्वजाङ्कुशादीनि लक्षणानि निरीक्ष्य पुष्पनामा सामुद्रिक-1 |श्चिन्तयामास-यदयं एकाकी कोऽपि चक्रवती गच्छति तद् गत्वाऽस्य सेवां करोमि यथा मम महानुदयो भवतीति त्वरितं पदानुसारेण भगवत्पार्धमागतो, भगवन्तं निरीक्ष्य दध्यो-अहो मया वृथैव महता कष्टेन सामुद्रिकं अधीतं, यदि ईगलक्षणलक्षितोऽपि श्रमणो भूत्वा व्रतकष्टं समाचरति तदा सामुद्रिकपुस्तकं जले || क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्र तत्रागत्य भगवन्तं अभिवन्द्य पुष्पं उवाच-भो भो सामुद्रिक ! मा |विषीद सत्यमेवैतत्तव शास्त्रं यदयं अनेन लक्षणेन जगत्रयस्यापि पूज्यः सुरासुराणामपि स्वामी सर्वोत्तम|संपदाश्रयस्तीर्थेश्वरो भविष्यति, किश्च-कायः खेदमलामयविवर्जितः श्वासवायुरपि सुरभिः। रुधिरामिषमपि दीप अनुक्रम [११९] ~215
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy