SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [६१] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [६१] गाथा ||१..|| कल्प.सुबो- (सयणिज्जाओ अन्भुट्टित्ता) स सिद्धार्थः शयनीयादभ्युत्थाय ( पायपीढाओ पचोरुहइ) पादपीठात् अनशाव्या०३ प्रत्यवतरति (पचोरुहिता) प्रत्यवतीयें (जेणेव अदृणसाला) यत्रैव अहन शाला-परिश्रमशाला (तेणेव लागमादि उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्सा) उपागत्य च (अदृणसालं अणुपविसइ) अद्दनशालाम. ६१ ॥५७॥ अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (अणेगवायामत्ति) अनेकानि व्यायामाय-परिश्रमाय (जोग्ग-II बग्गणत्ति) योग्या-अभ्यासः 'खुरली तु श्रमो योग्याऽभ्यास' इति वचनात् वल्गन-अन्योऽन्यं उपर्युपरि पतनं (वामहणत्ति) व्यामर्दनं-परस्परेण बाहाद्यङ्गमोटनं (मल्लजुद्धकरणेहिं) मल्लयुद्धानि प्रतीतानि, करणानि च-अङ्गगभड्गविशेषाः मल्लशास्त्रोक्ताः एतैः कृत्वा (संते परिस्संते) श्रान्तः-सामान्येन श्रम उपगतः, परिश्रान्तः-16 सर्वाङ्गीणश्रमं प्राप्तः, एवंविधः सन् (सयपागसहस्सपागेहिं) शतवारं नवनवौषधरसेन पकानि, अथवा यस्य पाके शतं सौवर्णा लगन्ति तानि शतपाकानि.एवं सहस्रपाकानि एवंविधैः (सुगंधवरतिल्लमाइएहिं ) सुगन्धवरतैलादिभिः, आदिशब्दात् कपूरपानीयादीनि ग्राध्याणि, अथ कीदृशैः तैलादिभिः ? (पीणणिज्जेहिं) प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः ( दीवणिज्जेहिं) दीपनीय:-अग्निदीसिकरैः (मयणिज्जेहिंा मदनीयैः कामवृद्धिकरैः (विहणिज्जेहिं ) बृहणीयैः-मांसपुष्टिकरैः ( दप्पणिज्जेहिं ) दर्पणीयैः-बलकारिभिः ॥ ५७॥ (सबिदियगायपल्हायणिज्जेहिं ) सर्वाणि इन्द्रियाणि गात्राणि च तेषां प्रह्लादनीयैः-आप्यायनाकारिभिः 18 एतादृशैः तैलादिभिः (अभंगिए समाणे) अभ्यङ्गितः सन् (तिल्लचम्मंसि ) तैलचर्मणि, तैलाभ्यङ्गानन्तरं ses24 दीप अनुक्रम [६३] Stoticers EacaronliOR ~132~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy