SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [६१] गाथा ||..|| दीप अनुक्रम [६३] Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ ३ ] ........... मूलं [ ६९ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: एवंविधैः पुरुषैः संवाहितः सन् अपगतपरिश्रमो जात इति योगः, अथ किंविशिष्टैः पुरुषैः ? (निउणेहिं ) निपुणैः- उपायविचक्षणैः, पुनः किंवि० १ ( पडिपुन्नपाणिपाय सुकुमालको मलत लेहिं ) प्रतिपूर्णस्य पाणिपादस्य सुकुमालकोमलानि - अत्यन्तकोमलानि तलानि येषां ते तथा तैः अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इति प्रयोगो लिखितः स तु चिन्मः ' प्राणितूर्यांगाणा' मितिसूत्रेणावश्यं हैमव्याकरणमते एकवद्भाब भवनात् पुनः किंवि० ? (अभंगणपरिमद्दणुब्वलणकरणगुणनिम्मापहिं ) अभ्यङ्गनं-तैलादिना प्रक्षणं परिमर्दनं तस्य तैलस्य मर्द्दनं उदलनं तस्य तैलस्य बहिः कर्षणं उद्वर्तनं वा एतेषां करणे ये गुणविशेषास्तेषु निर्माते:- विशिष्टाभ्यासवद्भिः पुनः किंवि० १ ( छेएहिं ) छेकै:-अवसरजैः पुनः किंवि० १ ( दक्खेहिं ) दक्षैः- त्वरितत्वरित कार्यकारिभिः पुनः किंवि० १ ( पट्टेहिं ) प्रष्ठै:-मर्द्दनकारिणां अग्रेसरैः पुनः किंवि० ? ( कुसलेहिं ) कुशलैः - विवेकिभिः पुनः किंवि० ? (मेहाविहिं ) मेघाविभि: - अपूर्वविज्ञानग्रह - णसमर्थैः पुनः किंवि० ? ( जिअपरिस्समेहिं ) जितपरिश्रमैः - बहुपरिश्रमकरणेऽपि श्रममनाप्नुवद्भिः (पुरिसेहिं ) एवंविधैः पुरुषः ( अहिसुहाए ) अस्थनां सुखकारिण्या (मंससुहाए ) मांसस्य सुखकारिण्या ( तयासुहाए ) स्वचः सुखकारिण्या (रोमसुहाए) रोम्णां सुखकारिण्या ( चउब्बिहाए ) इत्येवंरूपया चतुप्रकारया ( सुहपरिकम्मणाए ) सुखा- सुखकारिणी परिकर्मणा - अङ्गशुश्रूषा यस्यां सा तथा एवंविधया ( संवाहणाए ) सम्बाधनया-विश्रामणया (संवाहिए समाणे ) संवाहितः कृतविश्रामणः सन् ( अवगयपरि For Private & Personal Use Only ~ 133~ अनशालागमादि सू. ६१ ५ १० १४ www.janbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy