SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आचारांगसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आचारांगस्य सूक्तानि श्रीआगमीयसूक्तावली ॥२६॥ अणिगृहियवलपिरिभो तवोविहाणंमि उज्जमइ ९४ साहुमहिंसाधम्मो सच्चमदत्तविर्य य वंभं च । किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिपहि। | साहु परिग्गाहविर साहु तयो वारसंगो य ॥ होइन उजमियचं सपच्चवायंमि माणुस्से ॥ |९५ बेगमप्यमाओ पगत्ता(ग्गे) भावणा य परिसंगं । ८९ जह खलु माल वत्थं सुज्झइ उदगाहपाहि दब्बेहि। इय चरणमणुगयाओ भणिया इत्तो तपो बुच्छं। एवं भावहाणेण सुजाए कम्ममट्टविहं ॥ २९७ | ९६ किह मे हविजयशो दिवसो किंवा परतवं कार्ड।। ९० नाणं भविस्सई एयमाझ्या बायणाइयाओ य । को इह बब्वे जोगो खित्ते काले समयभावे!॥ सज्झाए आउत्तो गुरुकुलबासो य इय नाणे॥ ३४० ९१ आलंबणे य काले मग्गे जयणाइ चेव परिसुदं । ९७ भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता भंगेहि सोलसविहं जं परि मुद्ध पसत्थं तु ॥ ३७५ ३ऽन्यत्वे ४/ अशुचित्वं ५ संसारः ६ कर्माधव जम्माभिसेयनिक्खमणचरणनाणुष्पया य निब्याणे । ७ संबर ८ विधिश्च ।। निर्जरण ९लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च दियलोअभवणमंदरनंदीसरभोमनगरेसु ॥ अट्ठावयमुजिसे गयग्गपयए य धम्मचके य। ११ । योधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ ४२० पासरहापत्तनगं चमरुपायं च बंदामि ॥ ४१८९८ अणिरचे पध्वए रुप्पे भुयगस्स तहा (या) महासमुदय।। गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । । एए खलु अहिगारा अज्झयणंमी विमुत्तीए ॥ ४२९ इय एगंतमुवगया गुणपंचदया इमे अत्था ।। ९९ विऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स गुणमाहप्पं इसिनामकित्तणं मुरनरिंदपूया य । । झायओ। समाहियस्सऽग्गिसिहा वयसा, तवो पोराण वेश्याणि य इय एसा दसणे होर ॥ ४१९ य पन्ना य जसो य बहर ॥ ४३० ॥२६॥ ~31~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy