SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आचारांगसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आचारांगस्य आगमीय सूक्तावली ॥२ भूज्यन्ते ज्वलदम्बरीषहुतभुगज्वालामिराराविणो, दीप्ता-! तितापितेषु । आर्या! नस्तदिह बिचार्य संगिरन्त. कारनिमेषु वज्रभवनेष्वङ्गारकेत्थिताः । दह्यन्ते विकतो यत् सौख्यं किमपि निवेदनीयमस्ति ॥ (२३७) यवाहुबदनाः मान्दन्त भावनाः, पश्यन्त पणा ८३ दुर्बलान्यविनयवस्ति पेन्द्रियाणि, अचिन्त्या मोहशक्तिः, दिशो विशरणास्त्राणाय को नो भवेत् ॥ (२३६) विचित्रा कर्म परिणतिः किं न कुर्यादिति, उक्तश्च८२ भुत्तुहिमात्युष्णभयाहितानां, पराभियोगव्यसमातुराणाम् ।। कम्माणि गुणं घणचिक्षणाई गरुयाई बहरसाराई। अहो तिरश्चामतिदुःखितानां, सुखानुपङ्गाः किल वार्त्त । णाणट्ठिअंपि पुरिसं पंथाओ उप्पहं णिति ॥ (२४७) मेतत् ॥ (२३७)/ ८४ कह नाम सो तबोकम्मपंडिओ जो न निबुजुत्तप्पा । दुःखं स्त्रीकुक्षिमध्ये प्रथम मिह भवे गर्भवासे नराणां, | लहु वित्तीपरिक्षेचं वश्चद जेमंतओ चिय? ॥ बालत्वे चापि दुःखं मललुलिततनु स्त्रीपयःपानमिथम् । ८५ आहारेण विरहिओ अप्पाहारो य संवरनिमित्त । तारुण्ये चापि दुःखं भवति बिरहज वृद्धभावोऽप्यसारः, हासंतो हासतो एवाहारं निरुभिजा ॥ (२६४) संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति ८६ पगे अहमंसि, न मे अस्थि कोई, न याहमवि कस्सवि। किश्चित् ॥ ८७ से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे बाल्यात्प्रभृति च रोगैर्दयोऽमिभवश्व यावदिह मृत्युः। नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा शोकवियोगायोगैर्दुर्गतदोपैश्च नेकविधः॥ आसाएमाणे, दाहिणाोहणुयाओ चामं हणुयं नो क्षुत्तृहहिमोष्णानिलशीतदाहदारियशोकप्रियविप्रयोगैः। संचारिजा आसाएमाणे, से अणासायमाणे लायवियं दार्भाग्यमानभिजात्यदास्यवैरुप्यरोगादिभिरस्वतन्त्रः ॥ आगमेमाणे तबे से अभिसमन्त्रागए भवद । (२८३) देवेषु च्यवनबियोगदुःखितेषु, क्रोधेासदमदना- ८८ तित्थयरो चउनाणी सुरमहिओ सिजिझयव्यय धुपम्मि । ~30~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy