SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [सूत्रकृत+स्थान+भगवतीसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री आगमीय सूत्रकृतांगस्थानांगभगवतीनां सूक्तानि सूक्तावली ॥२७॥ अथ सूत्रकृतांगसूक्तानि तप्पजायविणासो दुक्खुप्पामो य संकिलेसोय। र उवसग्गभीरुणो थीवसस्स णरएसु होज उववाओ। एस वहो जिणभणिओ बजोयव्यो पयत्तेणं॥ (२६) श्रा एवं महप्पा वीरो जयमाह तहा जपजाह ॥ (4)/४ छटाणाई सव्यजीवाणं णो सुलभाई भवंति, तं०-माणुस्सए आ| २ अघिय हुभारियकम्मा नियमा उक्करसनिरयटितिगामी। भवे । आयरिए खित्ते जम्म२ सुकुले पच्चायाती३ केवलिग तेऽवि हु जिणोबदेसेण तेणेब भवेण सिझंति ॥ (३०२) | पन्नत्तस्स धम्मस्स सवणता सुवस्स चा सद्दहणता५ सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्म कापणं अथ स्थानांगसूक्तानि फासणया ६ १ श्रीवीरं जिननाथ नत्वा स्थानाङ्गकतिपयपदानाम् । ५ आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं स्यादिति। (३६०) प्रायोऽन्यशास्त्रदृष्ट करोम्यहं विवरणं किञ्चित् ॥ (१), अथ भगवतीसूक्तानि २ स्याद्वादाय नमस्तस्मै, ये विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव साङ्गत्यमियूति ॥ (१३) १ ममं धम्मायरिप धम्मोवदेसए गोसाले मखलिपुत्ते नयास्तष स्यात्पदसत्त्वलाभिछता, रसोपविद्धाइव लोह व उत्पन्ननाणदसणधरे जाच सम्यग्नू सचदरिसी। धातवः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः |२ आजाबिया थरा गोसालस्स मंखलिपुत्तस्स अंबकूणप्रणता हितैषिणः ॥ गपडावणटुयाए पगंतमंते संगारं कुब्वंति। (६८१) ३ पाचेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथा- ३ गोसाले मंखलिपुत्ते अप्पणो मरणं आभोपडआजीन्यदायुः । प्राणा दर्शते भगवद्विरुक्तास्तेषां वियोजीकरण विए थेरे सहावेह आ०२ एवं वयासी-तुज्झे णं तु हिंसा ॥ देवाणुप्पिया! मम कालगयं जाणेत्ता सुरभिणा RERANAA ॥२७॥ ~32~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy