SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आवश्यकसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आवश्यकस्य सूक्तानि श्रीआगमीयसूक्तावली ॥८॥ ५५ उरजममाणस्स गुणा जह हुंति ससत्तिओ तवसुपसुं। | तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ (५४५) एमेव जहासत्ती संजममाणे कहं न गुणा!॥ |६४ तरियब्बा य परपिणया मरियव्यं वा समरे समत्थपणं । ५६ अणिगृहंतो विरियं न विराहेद चरणं तयसुपसुं। असरिसजणउलावा नहु सहियब्वा कुलपस्यपणं ॥ (५५७) जा संजमेऽवि विरियं न निगृहिज्जा न हाविज्जा ॥ (५३४)| ६५ जीव ! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि ५७ सुत्तत्थबालबुद्ध य असहुदब्बाइआवईओ या। माणुसत्ते सम्मत्तणाणचरिताणि लद्धाणि, जेसिं पसाएण निस्साणपयं का संथरमाणावि सीयंति ॥ (५३८) सब्बलोयमाणणिजो पूयणि जो य, ता मा गव्वं काहिसि ५८ जे जत्थ जया जइया बहुस्सुया चरणकरणपभट्ठा । जहाअहं बहुस्सुओ उत्तिमचरित्तो वत्ति ॥ (५६१) जंते समायरंती आलंबण मंदसहाणं ॥ ६६ थोबाहारो थोवभणिओ य जो होइ थोवनिहो य । ५९ किदकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । थोबोयहि उवगरणो तस्स हुदेवावि पणमंति ॥ जे जे पमायठाणा ते ते उववृहिया इंति ॥ (५३९)/६७ सिद्धे नमंसिऊणं संसारत्था य जे महाविज्जा । ६० पसंते आसणत्थे य, उबसंते उपट्टिए। वोच्छामि दंडकिरियं सब्वविसनिवारणि विजं ॥ अणुनवित्तु मेहावी, किनकम्म पउंजए ॥ (५४१)|६८ सय्वं पाणइवायं पापखाई मि अलियवयणं च । ६१ विणओययार माणस्स भंजणा पूयणा गरुजणस्स। ____ सबमदत्तादाणं अम्बंभ परिग्गरं स्वाहा ॥ (५६८) तित्थयराण य आणा सुअधम्माराहणाऽकिरिया ॥ ६९. पुब्बा वरसंजुत्तं वेरग्गकर सतंतमविरुद्धं । ६२ विणओ सासणे मूलं, विणीओ संजओ भवे । पोराणमद्धमागहमासानिययं हवा सुत्तं ॥ (६२८) विणयाउ विप्पमुकस्स, कओ धम्मो ? को तवो? ॥ ७० असम्यकत्वपरीषह-सर्वपापस्थानेभ्यो विरतः प्रक६३ जम्हा विणयइ कम्मं अट्टविहं चाउरंतमुक्खाए । एतपोऽनुष्ठायी निःसंशश्वाहं तथापि धर्माधर्मात्मदेव ~13~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy