SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आवश्यकसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्रीआगमीया सूक्तावली आवश्यकस्य सूक्तानि FEEME ३८ नेह लोके सुखं किश्चिच्छादितस्याहसा भृशम् । मंगलाणं च सब्वेसिं, पढमं हवइ मंगलं ॥ (४०७) मितं च जीवितं गुणां, तेन धर्म मतिं कुरु ॥ . (३९९)|४७ उपभोगविट्ठसारा कम्मपसंगपरिघोलणविसाला । ३९ इंदियविसयकसाए, परीसहे वेयणा उवस्सग्गे। साहुकारफलई कम्मसमुत्था हवा बुद्धी॥ (४१६) एए अरिणो हंता अरिहंता तेण पुच्चति ॥ ४८ अणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा । ४० भट्टविहंपि य कम्म अरिभू होह सम्यजीवाणं । हिअनिस्सेअसफलवई, बुद्धी परिणामिश्रा नाम || (४२७) तं कम्ममरि हंता अरिहंता तेण बुच्चंति ॥ ४९ निव्वाणसाहए जोए, जम्हा साहति साहुणो । ४१ अरिहंति बंदणनमंसणाई अरिहंति पूअसकारं । समा य सयभूएसु, तम्हा ते भावसाहुणो॥ (५४९) सिद्धिगमणं च अरिहा अरहंता तेण बुच्चंति ॥ ५० विसयसुहनियत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । ४२ देवासुरमणुएसुं अरिहा पूना सुरुत्तमा जम्हा । तञ्चगुणसाहयाणं सदायकिच्चुजयाण नमो ॥ ____ अरिणो हंता रयं हंता अरिहंता तेण बुच्चंति ॥ ५१ असहाइ सहायत्तं करंतिमे संजमं करितस्स ।। ४३ अरहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ । एपण कारणेणं नमामिऽहं सव्यसाहणं ॥ (४५०) ___ भावेण कीरमाणो, होइ पुणो बोहिलाभाए.॥ (४०६) ५२ जीवो अणाइनिहणो तम्भावणभाविओ य संसारे । ४४ अरिहंतनमुकारो, धमाण भवक्खयं कुर्णताणं । सिप्पं सो भाविजद, मेलणदोसाणुभावेणं ॥ (५२१) हिअयं अणुम्मुभंतो विसुत्तियावारओ होइ ॥.' ५३ सव्वाओबि गईओ अविरहिया, नाणदसणधरेहि। ४५ अरहंतनमुकारो एवं खलु चण्णिओ महत्थुत्ति । - ता मा कासि पमायं नाणेण चरित्तरहिएणं ॥ (५३२) जो मरणमि उवग्गे, अभिक्खणं कीरए बहुसो ॥ ५४ जम्हा दंसणनाणा संपुण्णफलं न दिति पत्तेयं । ५५ अरिहंतनमुकारो, सबपावप्पणासणो । चारित्तजया विंति उ विसिस्सए तेण चारित्तं ॥ (५३३) ॥७॥ ~12~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy